SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 133 विक्खणं-विततं द्वौ कार्ये । विसिणो रोमशः। विरिक्त पाटितम् । विहयं पिंजितम् । विलिअं-विहूणो द्वौ लज्जार्थे । विप्रियार्थः विलिय शब्दो 'व्यलीक'शब्दात् । विडप्पो-विडउ द्वौ राहौ । *विजुली विद्युत् । विलया स्त्री । विराइ विलीयत इति धात्वादेशः । विक्खंभो स्थानमन्तरालं च । विस्तारार्थस्तु 'विष्कंभ'शब्दात् । विक्खिणं आयातं जघनं च । 'अवतीर्णमि'त्यन्ये । विडिमो वालमृगो गंडश्च । विव्वाउ विलोकितो विश्रान्तश्च । विप्पयं खलभिक्षा वैद्यो वापितं दानं च । विड्डिरं आभोगो रौद्रं च । विच्छेओ४ विलासो जघनं च । विहाणो विधिः प्रभातं च । विआलो सन्ध्या चौरश्च । विरहो एकान्तं कौसुम्भं वस्त्रं च । वित्तई गवितो विलसितं च । गर्व इत्यन्ये । विच्छिअं पाटितं विचितं विरलं च । वीलणं पिच्छिलम् । वेडुल्लो गर्वः । - ९४. विच्छेउ - पा.डे. । ९५. विड्डाला - डे. । ९०. विडओ - पा.। ९१. विज्जली - डे.। ९२. विक्खिण्णं - पा.डे. । ९३. आयतं - पा... । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy