SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 136 सइत्तो मुदितः । सण्णेज्झो १२ यक्षः । सव्वला कुशी। संखलो शंवरा ख्यो मृगः । संकरो रथ्या । सगे६१५ निकटम् । संखली शंखताडंकः१५ । संदेवो सीमा । 'नदीसंगम'इत्यन्ये । संगयं मसृणम् । सवाउ श्येनः । संघाडी युग्मम् । संभुल्लो दुर्जनः । संधियं दुर्गन्धम् । सउली शकुनिका६ । संघोडी व्यतिकरः । संपण्णा-संपणा द्वौ धृतपूरार्थगोधूमपिष्टे । संजद्धं सस्पंदम् । सच्छहो सदृक् । संभली-सण्णाही द्वौ दूतिकायाम् । सत्तत्थो कुलीनः । सइज्झो प्रतिवेश्मिकः । संजत्थो कुपितः । 'कीप' इत्यन्ये । सद्दालं नूपुरम् । सअढा . लंबा: केशाः । १२. संण्णेसो - डे. । संण्णेशो - सा.। १६. शकुनिकः - डे.। १३. शंबराख्यो - सा. । १७. गोधूमाष्ट - पा. । १४. समेहं - सा. डे.। १८. संस्पन्दम् - आ. । १५. शंखताडुंकः - डे. । १९. प्रातिवेस्मिकः - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy