SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ रवउ अनुसंधान-१६ . 126 रत्तयं बंधुकम् । रग्गयं कौसुंभं वस्त्रम् । रंजणो२० घटः । कुण्डमित्यन्ये । मंथानः । रंदुर रज्जुः । रंभइ गच्छति धात्वादेशः । रंपइ-रंफड़ तक्ष्णोतीति च । रत्तच्छो हंसो व्याघ्रश्च । महिषे तु 'रक्ताक्ष' इति संस्कृतात् । राअल्ला३३ कंगुः । राविअं आस्वादितम् । रंजितमिति तु रंजेरावादेशात् । रायंबू वेतसद्रुमः सरभश्च । रिंगियं भ्रमणम्। रिरिअं३४ लीनम् । रिक्तियं३५ शटितम् । रिमिणो रोदनशीलः । रिंछोली२६ पंक्तिः । रिअइ प्रविशतीति धात्वादेशः । रिक्खणं उपलम्भः कथनं च । रिकि आक्षिप्तं लीनं व्रीडितं च । रीख राजतीति धात्वादेशः । रुटिअं सफलम् । रुंचणी घरट्टी । रुंजइ रौति । रुंटइ भ्रमतीति धात्वादेशौ । रेसिंअं छिनम् । ३०. रंजणं - पा.। ३६. रिछोली - सा.डे. । ३१. रंदआ - पा. । ३७. प्रभवतीति - डे. । ३२. रत्तोच्छो - डे.। ३८. रिक्खणं - सा. । ३३. राअला - पा.सा.डे. । ३९. रिकिअं - सा. । ३४. रिरियं - सा.डे. । ४०. रोहिअं - आ. । ३५. रिकिअं - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy