SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ रेवयं लल्लकं४२ लइ अनुसंधान-१६ • 127 प्रणामः । रेवई मातरः । राजतीति धात्वादेशः । रेसणी अक्षिनिकोचः करोटिकाख्यपरिवेषणी च । रोलंबो भ्रमरः । रोधसो-रोक्कणो रोज्झः [रङ्काः] रोचइ पिनष्टीति धात्वादेशः । लचयं गंडुसंज्ञं तृणम् । लट्टयं कुसुम्भम् । लडहं रम्यम् । 'विदिग्ध' इत्यन्ये । भीमम् । लसई५२ कामः । परिहितम् । अङ्गे पिनद्धमित्यन्ये । लसुअं तैलम् । लता । लसकं तरुक्षीरम् । लंपिक्खो चौरः । लंबाली पुष्पभेदः । लक्कडं लकुट । लढइ स्मरति । ल्हसइ स्रंसत इति धात्वादेशौ । लयणं तनु मृदु वल्ली च । लाइल्लले वृषभः । लावं उसीरं । लाहणं भोजभेदः । लालसं मृदुः। ४१. रेवइ - पा. । ४५. लंपिकौ - आ.। ४२. लल्लवं - पा. । ४६. लावणं - पा.डे. । ४३. लसइ - आ. । ४७. भोज्यभेदः - पा.डे. । ४४. लसुकं - आ. । लइणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy