SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ मुरई मुम्मुरो मूसरी भन. अनुसंधान-१६ • 125 मुंसंहं चिंताकुलता । मुहिअं-मुहिआ द्वौ एवमेवेत्यर्थे । मुक्कयं प्रस्तुतविवाहवधूवर्जमन्यासां वधूनां विवाहः । मुरिअं त्रुटितम् । असती । मुणइ जानाति । हासेन स्फुटति । मुक्कलं उचितं स्वैरं च । करीषं करीषाग्निश्च । मूसाअं लघुद्धारम् । भग्नः । मूसलो उपचितः । मूअलो मूअल्लो द्वौ मूके। मूड भनक्तीति धात्वादेशः । ★मेत्तलो कामः । मेअरो असहनः । मेअज्जं धान्यम् । मेडब्मो मृगतन्तुः । अत्र मुंचतीति धात्वादेशः । मोग्गरो मुकुलम् । रसाला माजिता । रत्तीउ नापितः । रसाऊ भ्रमरः । अकारान्तोऽयमित्यन्ये । रसई चुल्लीमूलम् । २३. मुसुन्ह - डे. । २७. मुम्मरो - डे.। २४. मुष्कयं - सा.डे. ।। २८. मूयलो - पा. । २५. वर्ध - आ. । २९. मेल्हइ - पा. । २६. मुड़ - 2.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy