SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 97 म(झ)डली असती । झंखरो शुष्कतरुः । झरुओ स्वर्णकारः । झज्झरं स्पर्शपरिहारार्थं डुबादीनां हस्तयष्टिः । झरुउ८ मशकः । मशकपर्यायाः शब्दाश्चीर्यामपि वर्तन्ते । झंपणी पक्ष्म । झक्कियं १९वचनीयम् । झरेको तृणमयः पुरुषः । ‘झरंतो' इत्यन्ये । झंटियं प्रहृतम् । अत्र झंडइ२० शीर्यते । झंपइ भ्रमतीति धात्वादेशः । झंपियं तुटितं घटितं च । झसुरं ताम्बूलमर्थश्च । झंटुली असती क्रीडा झसियं२२ पर्यस्तमाकृष्टं च । अत्र 'झंपइ' (झंखइ) संतप्यते विलपति उपालाभते निःश्वसिति च 'झरइ' स्मरति क्षरति च धात्वादेशः । झामि दग्धम् । झामरो वृद्धः । झाउलं कर्पास फलम् । झारुआ चीरी । झिंखिअं वचनीयम् । उज्झिखियं इति त्वनेनैवं 'उत्'पूर्वेण झेयम् । १५. शुष्कतरुः - आ. । २०. झंटइ - पा.डे. । १६. झरउ - पा.सा.डे. । २१. झटितं - आ. । १७. झझरी - पा.डे. । २२. झसिअं - सा. । १८. झरुओ- सा. । झरउ - डे. । २३. निःश्वसति च - डे. । १९. वंचनीयम् - सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy