SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 98 झिरिंडो जीर्णकूपः । झुलरी गुल्मः । झुटुंणी२६ प्रवाहः । अत्र झुणइ जुगुप्सते इति धात्वादेशः । झूड स्मरतीति धात्वादेशः । झेडुउ कन्दुकः । झोडप्पो चणकधान्यम् । शुष्कचणकशाकमित्यन्ये । झोडिउ८ व्याधः । टमरो केशचयः । टंकियं प्रसृतम् । टसरं विमोचनम् । टक्कारी अरणिपुष्पम् । तुम्बरुः फलविशेषः । टिग्घरो स्थविर । टेक्करं३२ स्थलम् । टोलंबो मधूकः । टोकणं मद्यपरिमाणभाण्डम् । ठइउ उत्क्षिप्तः । ठविया३४ प्रतिमा । ठरियं३५ गौरवितं मूर्धस्थं च । ठाणिक्को३६ गौरवितः । २४. झिरोडो - पा. । झिरिंडं - मु.।। ३१. पुष्फम् - पा. डे. । २५. झुल्लरी - पा.सा.डे. ।। ३२. टेक्करं - डे.। २६. झुंटणं - पा.सा.डे. । ३३. मधुकः - पा.डे. । २७. झंडुउं -पा.डे. । झंडुउ - सा. । ३४. ठविआ - पा.सा.डे. । २८. झोटिउ - आ. । ३५. ठरिअं - पा.सा.डे. । २९. टंकिअं - डे. । ३६. ठाणिज्जो - मु.। ३०. टकारी - डे. । टिंबरु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy