SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ जवइ अनुसंधान-१६ .96 ★जगरः सन्नाह इति संस्कृतः । जंपइ कथयति । यापयतीति धात्वादेशौ । जहिमा विदग्धरचिता गाथा । . जवरो जवाङ्कुरः । जंबालं सेवालम् । जंपणं० अकीर्त्तिः वक्त्रं च । . जंबुउ वेतसतरुः पश्चिमदिक्पालश्च । जाऊरो कपित्थः । जिग्धियं घातम् । जिमिश्र चुक्क(भुक्त)मिति बुभुजेरादेशः । जीहइ लज्जते इति धात्वादेशः । जुअलो तरुणः । जुअओ १२ चातकः । जूड खिद्यते, क्रुध्यतीति च धात्वादेशः । जोइसं जोइरो स्खलितः । जोइक्खो दीपः । जोडिओ१३ व्याधः । जोअणं चक्षुः । जोइओ४ खद्योतः । पीलुवृक्षः । झमालं इंद्रजालम् । ७. विदग्धचरितगाथा - डे. । १२. जुअउ - डे. । ८. जवओ- मु.। १३. जोडिउ - पा.डे. । ९. यवाङ्करः - पा. । १४. जोईउ - पा.सा.डे. । १०. जपण्णं - सा. । ११. जग्घियं - पा. डे. । नक्षत्रम् A Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy