SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ • 39 स्वामिन्त्रशोकमलगंर्ददघव्यपाये संसारदुःखकमलालाघयुतं रिपूणाम् । निर्नाशने कमलघोषसमान घोषं भावामये कमलहारिसमं समात्रम् ॥११॥ जन्तोस्तप: स्फुरदशोकमलप्रणाशे ताम्रस्य चम्पकमलन्दसुगन्धिवस्त्रः । उल्लास्यनू कमलशंकमुपास्तिकारी यः स्यात्तव स्वकमलाञ्छनमातनोति ॥१२॥ हृन्मेध्यताक्कमलवत्प्रतिपक्षमात्राधिक्यादलीकमसि प्रशमात्प्रहन्तुम् । उल्लास्यलीकमल वैत्तनुसा धुनम्यः क्षिप्तव्यलीकमलवन् स्थिरतागुणेन ॥ १३ ॥ दुष्टामर्चेन्द्रकमलननुवेलमीशस्पष्टं सितार्कमलपातकतापलोपे । सद्गोस्तनीकैमलतुल्यवच:प्रपञ्चः निर्मोघमाघकमलः सदरिष्टकुष्टे ||१४|| पादावनम्रर्कैमलाङ्गमुखग्रहौघः साधूभवत्कमल भौजनधारिविप्रः । विध्वस्तदुःकैमलसम्भवभीतिरीति: प्रत्यूहसञ्चयतमः कॅमलस्वभावः ॥ १५ ॥ त्यक्तव्यलीकमलेसे "भुजगेश्वरे च राशींश्च मध्यकमलप्रमुखान्वदन्तम् । संवद्धिताधिकमलादिजनस्यधन्यो यस्त्वत्पदान्तिकमलार्यत एव भक्त्या ॥ १६॥ अम्बोदरान्तरतटाकॅमलालशान्तिवल्ली बलाङ्गकमलँङ्गमरङ्गतुल्यम् । पूर्णाङ्गितर्कमलवेत्कलितं कराब्जे सम्यग्वितर्कमलयप्रियनादमीडे ॥१७॥ निस्तीर्णपातकमलादिह संयमं यः संसारशोषकमलोचकवैरिवारः । पङ्केरुहाङ्कमलैयोमुदमाप्ययद्वद्यान्तीश तावकमलम्बरिणो मतं तत् ॥१८॥ १. अलगर्छ: सर्पविशेष:, २. संसारदुःखमेव कं जलं मवति बध्नति (मथ्नाति) कमव् - व्योरिति वलोप:, ३. सामर्थ्य, ४. कामलो वसन्तः वसन्तघोषः कोकिलः, ५. कामलो रोग: रोगहारी वैद्यः, ६. पारद, ७. किट्ट, ८.मरन्दो मकरन्दः, ९. उल्लासकृत्, १०. अनूकं शीलं तत्र मठति निवसति स्थिरीभवति इति अनूकमट्- शीलवान्पुरुषः, ११. पुण्यता, १२. अर्क: स्फटिक: मालवत्-मालुः स्त्री तद्वदाचरन्तः प्रतिपक्षा यस्य, १३. अवितथ, १४. अड उद्यमे, १५. भाल, १६. मालुः पत्रवल्ली कृत्वा तथा तद्वदाचरन्ती तनुर्येषां १७. अप्रिय: १८. मरुः पर्वत : १९. चन्द्रकमलं- कर्पूरपानीयं यत्कर्णरोगंनाशयति, २०.साकरवाणी, २१. द्राक्षारसः, २२. कमलं जलं जलयोरव्यभिचारित्वात् कमलो रसः, २३. निर्मोघं सफलं माघपानीयं माहवाणी इति, २३अ. प्रसिद्धं शत्रुञ्जयनीरं कुष्टहारित्वात्तत्सदृश इत्यर्थः २४. कमलवत् अङ्गं यस्य स कमलाङ्गो रक्ताङ्गो मङ्गल इत्यर्थः, २५. ताम्रभाजन, २६. कमल इव कमलः वृत्तत्वात्-रक्तत्वात् तत्संभवो यमः, २७. कमल इव कमल: सूर्य : २८. व्यलीकं - अलीकं, २९. अलसीउं, ३०. नागराजे च, ३१. मध्ये को यत्र ईदृशो मलशब्द: मकर इति स्यात्, ३२. कमल श्रेष्ठी, ३३. पार्श्व, ३४. अरार्यते- प्राप्नोति, ३५. मराल, ३६. वसन्त, ३७. अरङ्ग, ३८. तर्को वाञ्छा, ३९. अरवत्- चकं, ४०. वनप्रियः कोकिलः, ४१. अरोचको दीप्तिमान्, ४२. कमलोत्सङ्गं प्राप्य यथाऽलयोमुदं यान्ति, ४३. अडम्बरिणः संसारप्रपञ्चं मुक्त्वा तव मतं प्राप्य मुदं यान्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy