SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ • 38 १३ कुर्व्वसमृद्धमिह नि: कमलं स्वभक्तं मात्राधिकत्ववशतः कमलंघनाद्यः । तुल्यीकृतस्फुरदशोकमलाजैमाषमानव्यथासु घनकल्कमलाकवेऽसि ॥३॥ क्षेमैर भीकमलवन् विषयाम्बुशोषे प्रातर्निभाल्यकमलोऽसि यमध्यमत्वे । धन्यो जिनेश "कमलासिचे यत्र दृष्टः सारो भवेऽत्र " कमलामखिलामवैषि || ४ || सर्वस्फुरत्कमलनं प्रवहद्गुणानां को वेत्ति ते "कमलनं नयनन्दितेश ! । प्रौढप्रभावकँमलावदभिष्टुतस्य शीतद्युतेश्च “कमलाशुचिकीर्तिभाजः ॥५॥ वीक्षेऽविपक्ष कमलादपूर्ववक्त्रं सिद्धान्तनिर्मितिकृते कमलाभृदाभ ! | संस्मर्यकार्यविधये कमलाविदादौ धीरश्रिया रुचिर! ते कमलाधिपाङ्क !॥६॥ मात्राधिकत्ववशत: कमलम्भनाय सामर्थ्यभाक्कमललाभसमः क्षमायाम् । संगुप्तसत्कमलद्गुणराशिरीशः सार्वः सपापकैमलाभमभाषमाणः ||७|| मुनिर्मात्राधिक्यात्कैमललतिलीलाशमरतो १९ २१ २२ ३१ वदन् जन्तूत्पत्तिं नरकॅमलवे कालवशतः । शुभे लग्ने जातः कमलगेजसद्योगकलिते श्रयन् रेखाः पाणौ कमलहेरिहंसाकृतिधरा ॥८॥ बाभास्यमध्यमतया कमलङ्कमुक्तः पर्षद्रतः कमलमीशवचस्तनोषि । देवासुरैः कमलगीतयशाः प्रशस्यो बाल्यस्थित: 'कमलभायितविग्रहस्त्वम् ॥९॥ दुर्वादिनां कमलहं वचसा भिनत्सि शास्त्रोद्भवं कमलधौतशरीरकान्तिः । धान्ये यथा कमलमोसि नरेषु मान्यस्तद्वद्विभुः कमलहंसगतिः प्रतीतः || १०|| ३६ Jain Education International ३० ३७ १० १. कमलारहितं - दरिद्रं, २. कामलं - को यमडास्य ( ? ) स एव आमो रोग:, ३. लङ्घने - उल्लङ्घने, ४. कटुरोहिणी, ५. 'रा', आमा अपक्वा राजभाषास्तत्समो मानः, ६. कल्कं पापं तदेव आमो रोगविशेष:, ७. कम्र, ८. मरुदेशः स इवाचरन्, ९. कमलमित्र कमलं मुखं, १०. इवर्णादेरिति परतो यत्वे-यमध्यमत्वमितिरूपं, ११. कलीकालः स धन्यः, १२. असि त्वं, १३. कला विज्ञानं, १४. कलनं ज्ञानं, १५. कलनं सङ्ख्या १६. कमलावता विदुषा नरेण स्तुतः, १७. कला, १८. कलाभृच्चन्द्रः, १९. कलां शिल्पं बिभर्त्ति इति कलाभृत्सूत्रधारः, २०. कलामूलधनवृद्धिस्तां वेत्तीति कलावित् व्यवसायी तेन कार्यं आदौ स्मर्त्तव्यः, २१. कमलो मृगः मृगाधिपः सिंहः स एव अङ्के यस्य स वीर इत्यर्थः, २२.काम इच्छा, २३. कर्मेत्यर्थः २४. कामो बलं, २५. अनुमति (:), सपापस्य सावद्यस्य कामेऽनुमतौ लाभमभाषमाणः, २६. कामं कन्दर्पं लडति उन्मथयति - लडजिह्वोन्मथते, २७. वीर्य, २८. ज्योतिष् योगो, २९. पद्माकाररेखा, ३० कलङ्ग, ३१. कलं मनोज्ञं, ३२. कलोऽव्यक्तमधुरध्वानस्तेन गीतं यशो यस्य, ३३. कलभो लघुहस्ती, ३४. कलहं ३५. कलधौत, ३६. कलम, ३७. कलहंस । For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy