________________
अनुसंधान-१५ • 37 सञ्जातः किल नि:कलङ्कमललाधीशान्वये त्वं जिनः । त्वद्वाचं कमलव्रजा निजगिरा श्रृण्वन्ति हर्षोन्नता: पार्षयेषु कृतान्ततर्कमललप्रादुष्कृतिप्रत्यलः ॥२९॥ संसारश्रान्तलोके कमललवति य: पापतापापनोदादने संवाद्यमानानकमललवदुद्दामतेजाः सुरौघैः । नम्रीभूतक्षमाभृद्रणकमललभृनिर्मलश्लोकराशेः निर्हाराधःकृतश्रीपिकमललभृदायासमे सेवकास्ते ॥३०॥ क्षोणीपावित्र्यहेतोः कमललवदिदं पाद पद्मद्वयं ते नैवाज्ञानप्रवृत्तैः "कमललुधरणैः श्रीयते सौख्यदायि । भक्तप्रत्यूहनाशाम्बिकमलनेमिव ब्रह्मलक्ष्म्यास्तमौघे सर्पालोकप्रवृत्ताम्बिकमलनजनासेव्यपावोऽसि पार्श्वः ॥३१॥ क्षोणीविख्यातकीर्त्यानकैमलयेमुखानेकदेशस्थलोकान् स्वव्याहारेण लक्ष्मीजलधिरनुदिनं बोधयन्बोधिसाधुः । इत्थं स्पष्टार्थमाद्यन्मधुकमलभरैः पूज्यपादारविन्दः श्रीपाश्वो हेमशुद्धाभरणधरतनुः श्रेयसे संश्रितानाम् ॥३२॥ ।इत्येकं श्रीपार्श्वस्तोत्रम् ॥ शतार्थी(र्थि)पण्डितश्रीहर्षकुलगणिप्रणीतम् ॥ श्रेयः सदङ्कमलयोत्रतिमेघनादमुत्सर्पिदर्पकमलोपैमयाऽक्षिपन्तम् । वाचापि "काकमलजं प्रतिबोधयन्तं वीरं गतांधिकमलं जिनराजमीडे ॥१॥ सम्पूर्णशान्तिकमलासिविमुक्तपाणिः सोढुं सुदुःशकमलासनमेः प्रभञ्जन् । मिथ्या सतां वदसि लोकमलप्रभूतं कुर्वन्जगत्कमलधारिवशाभिरर्यः ॥२॥
१. मण्डलाधीशो राजा, २. मृग, ३.मंडलं समूहः, ४.कमण्डलुः प्लक्षवृक्षविशेष: स इवाचरति कमण्डलवति, ५.मृदङ्ग, ६.मंडलं विद्यते यस्य स मण्डलवान् सूर्य :, ७. मंडलं सर्प बिभर्तीति मंडलभृदीश्वरः, ८. मण्डलं श्वानं बिभर्ति वाहनतया स मण्डलभृत् क्षेत्रपालः, ९. कमण्डलुः कुण्डिका तद्वदाचरत् कमण्डलवत्, १०.कमण्डलुधारकैस्तापसैः, ११. अम्बिका पाोपासिकादेवी, १२. मण्डनमलङ्कारः, १३. अम्बिका माता, १४. मण्डनाय अलङ्करिणावो जना इभ्यादयः, १५.पटह, १६.देश, १७.सदकं सदभिज्ञानं मलयं वनं नन्दनादि, १८. अण्डं मुष्कं तस्योपमया- निन्द्यत्वेनेत्यर्थः, १९.काकमण्डजं पक्षिणमपि, २०.अन्धिका कैतवं, अरं अत्यर्थं, २१. अण्डं शरं, असि खङ्गः, २२.अण्डासनं धनुः २३. इ: कामः, २४.पेशी-अण्डं पेशीति वचनात्, २५. प्रकाश, २६.अण्डधारिणः पुरुषाः, २७.प्रथमकाव्यद्वयं पाश्वोपयोगि ।
(
૨૬
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org