________________
अनुसंधान- १५ • 36
ममत्वान्निर्मुक्तः कमलपि यथा नैव भवसि ||२३|| शरप्रासप्राञ्चत्कर्मलमुखशस्त्राङ्कितकरो
गृहस्थस्त्वे स्वामी कमलकरणो नैव चरणे । मदको धव्यापत्कमलभरनिर्नाशनचण:
प्रणम्यः श्रेयः श्रीयुवतिकमलस्त्वं तनुमताम् ॥२४॥ यथावर्णज्येष्ट कमलनलमर्वत्यनुदिनं
७
सुरज्येष्टं स्पष्टं कमलनिशमाशंसति यथा । यथा चाहर्नाथं "कमलति नयादर्कयति वा त्वदेकत्राणस्त्वामणुकमलहं स्तौमि च तथा ॥ २५॥ युवापि त्वं स्वामी सुमकमलधिक्कारनिपुणस्तनः ख्यातो गौरीकैमल इव दुष्टान्धकहरः । नवव्याख्याकाले "कमलधरविस्तारिनिनेदः स्वयं पूज्यः स्वामी ननु "कमलया भक्तिवशतः ॥२६॥ निर्निक्तीकृतसत्सहस्रकमल: स्वह्निद्वयस्पर्शनैः पूज्यस्त्वं कमल प्रभादिभिरभूत्त्वद्वाग्रहस्यं विभो ! । जानानः कमलप्रभोप्यपलपत्संसारचक्रभ्रमी श्रीपालं "कमलप्रभेव सुषुवे त्वामीश ! वामोत्तमम् ||२७|| प्रस्फूर्जत्कर्मेलप्रभावजलधिख्यातप्रतापोदयः
श्रीसार्वः "कमलस्वरामृतवरद्वीपानुगच्छद्यशाः । ध्वस्ताऽनीकमलप्रभः प्रथयतात्सन्तापनिर्वापणे सौख्यं जन्मनि निःकलङ्कमलले पूर्णेऽपि शान्तिप्रदः ||२८|| अद्धैणाङ्कविभास्यलीकमलयैस्युर्वीतलं पत्कजैः
१. कमठं मुनिभाजनं वहतीति कमट, २. कमरं धनुः, ३. कमरं कोमलं कोमलशरीरं, ४. कमरश्चौरः, ५. कान्त, ६. विप्रः, ७. कं अग्नि महतीति कमट्-अग्निहोत्री, ८. कं ब्रह्माणमहनीति-ब्रह्मार्च्चक:, ९. सूर्यं १०. कं सूर्यं महतीति कमट् सूर्यार्चकः, ११. अणुकं स्वल्पं मवति माद्यतीति स्वल्पमदोहं, १२ पुष्पधनुः कामः, १३. ईश्वरः, १४, जलधरो मेघः, १५.शब्दः, १६. कालव्यन्त-राग्रमहिषी, १७. शि (श) त्रुञ्जय:, १८. व्यन्तरपत्नी, १९. गुरुः, २०. माता श्रीपालस्य, २१. पुष्करवरोदधि, २२. पुष्करवरद्वीप, २३. रण, २४. मण्डा आमलकी तस्याः फलं मण्ड, २५. ललाट, २६. मण्डयसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org