SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 36 दिग्जये पराजितो रवी रसाधराधिपो ऽपरो विपक्ष आनतार्हतप्रसन्नचित्त ते । ज्वलत्प्रतापभूधनेन मन्दरोऽदरं ग्रहाधिभूरपास्तवीर्यपक्षमूलमद्यमूच्छितो । रथस्थितो भ्रमन्नजस्रमस्त्यपीष्टवृत्तपूज्य ॥४०॥ तुच्छाऽस्वच्छाऽन्यगच्छाधिपतिगजघटामत्तमातङ्गशत्रो । पौंस्नस्त्रैणोपदेशाऽमृतशमितजगत्पापतापात्रिलोक्याम् । नित्यश्लोकप्रतापौ शशिरविमिषतस्ते ततस्तेजपुञ्जौ श्रीमानृग्रामगीतौ नरधृतशिरआज्ञागुरुस्रग्धरायाम् ॥४१॥" नायकदेतनूजनन ! वंशरत्न !"वदनं गुणालयमहो । भद्रकरं प्रभाप्रसरपेशलं जयति ते गुरो वरतरम् । येन जितं वने कुवलयं गतं सृजति सत्तपः प्रतिदिनं आगलमग्नमत्र भवदाननोपमितिसिद्धयेऽशनजलम् ॥४२॥ चकास्ति कनकावदातमतुलं शरीरं गुरो ! तावकीनं मुदा सदार्हतयतीशितोऽवनतम र्तवृन्दारक स्पर्दया येन वा । जितो विषमसायकोऽत्यसुखदायकस्तीवकोपादनङ्गीकृतो यतो हि महता सह....... विग्रहोऽनर्थकार्थं भवेत् ।।४३।। सौभाग्यालय ! वीतविभ्रमगते ! गम्भीररत्नाकरप्रसरत्तलं लब्धाऽऽप्ताऽऽगमपारसिद्धविदुषा मेमीयते तथापि तव प्रभो।। सत्पाटीगणितार्थदक्षकविना ताराऽन्तरीक्षे गुरु(परि)पन्थिभि - . "विश्वे लान्त्यमिवा गुलैर्गजधरैर्न क्षत्रपद्येव लब्धिगुरो गुरो ॥४४॥ सम्प्रति सिद्धार्थाङ्गज दन्तालयवचन सृतिचरण करणरते तत्रभवत्पादोदक जन्मद्वयमुषसि किल नमति नरनिकरः । यो भवतां तस्याऽवसथ प्राङ्गण इह विलसति वरविबुधनगो . "ऽक्रोञ्चपदा पद्मापि मरुद्रनमसमगुणगणकलित ! वरमते ! ॥४५॥" १. पर्वत । २. मेरुः । ३. पञ्चचामरवृत्तम् । ४. हस्ति । ५. नरेभ्यो हितम् । ६. स्रीभ्यो हितम् । ७. स्त्री। ८. बृहत् । ९. माला । १०. स्त्रग्धरावृत्तम् । ११. जन्म। १२. पत्रम् । १३. पूज्य। १४. भद्रकवृत्तम् । १५. नर । १६. अपि निश्चियार्थे । १७. बृहत् । १८. समग्र । १९. नमः। २०. वीर। २१. मुख । २२ मार्ग । २३ चारित्र । २४. पद्य । २५. गृह । २६. जगति । २७. कल्पवृक्षः। २८. श्रेष्ठ । २९. क्रौञ्चपदावृत्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy