________________
यथा
सदसि सुगुरूपासकसभा सदिभ्यश्रेणीहर्षपुषि सकलामर्षमुषि सत् ||३४|| '
35
चरमसमयवीरदन्तालयोत्पत्तिसारोत्तरा
ध्ययनविरचना सवृत्तिप्रियाख्यानमध्यापनम् ।
भवजलनिधितारकादिष्टप्रज्ञापनावाचनं
वरमिति सुकृतं वरीवर्ति श्रीभवन्नामतः ||३५|| वृषचन्द्रकुलोत्तमे क्रमागत इति भीत्यभावे प्रियपर्युषणाभिधानपर्वणिसमपर्वरत्ने । सुनवक्षणकल्पसूत्रवाचनमुषसि द्विसन्ध्यं ७ सुतपस्तपनं वॅनीपकद्रविणविसर्जनं सत् । परमार्हतपोषणं मुदाऽभवद् ऋषिपर्वकृत्यं भवदत्र भवत्क्रमस्मृतिप्रभववृषप्रभावात् ॥३६॥ तपागच्छाधीशो जयति जगदानन्ददानप्रसक्तो निजोत्पत्तिक्ष्मायां किल विजयसिंहाह्वयः सूरिराजः । जगत्या मत्या वा कृतगजजयस्स्वीययाथार्थ्यगोत्रा दनूचानस्वामी परिवृढनतो मेघविस्फूर्जितायाः ||३७||१० "क्षणवेश्मन्द्रभवनस्तम्बेरमाऽश्वादयो
१४
मध्यस्थे शशिचन्द्रिकाहिम कुभृद्वक्त्रा (च्चक्रा) ङ्गदुग्धादयः । पाताले बलिकुण्डनागपतयो जानेऽवदाता यत स्त्रैलोक्ये यशसस्तवैष गणभृच्छार्दूलविक्रीडितम् ॥३८॥ श्रीनाथवंशनक्षत्र सृतिदिनमणीनां कीर्तिललना राढापूर्णात्मजैवातृकघृणिकमनी येषामतिरसात् । अष्टाऽऽर्शायां प्रगीता मनुजसुवदना योषाभिरभवत् श्रोतुं जानीमहे कि जगति किल विधाताऽष्टश्रुतिरयम् ॥३९॥ *
१८
Jain Education International
१. शिखरिणीवृत्तम् । २. नाराचवृत्तम् । ३. धर्म । ४. चन्द्रशब्दः द्योतक: । ५. प्रशस्य । ६. सर्व । ७. वेलम् । ८.पुण्य । ९. तत्परः । १०. मेघ विस्फूर्जितावृत्तम् । ११. देव । १२. गृह । १३. पर्वत । १४. हंस । १५. शार्दूलविक्रीडितवृत्तम् । १६. नभः । १७. दिशि । १८. सुवदनावृत्तम् ।
१५
For Private & Personal Use Only
www.jainelibrary.org