SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 34 उद्वाहकालकरपीडनमित्यभावे यस्मिन्नभूद्विषयपूर्वकमन्यथा न । श्री श्रीमति प्रवरपट्टनमेडताख्ये सिंहोद्धताऽत्र भवदङ्घ्रिरजष्पवित्रे ||२८|| यत्र स्थिराद्रनगरे नगतुङ्ग केतनं श्रीमारुदेव जिननायकसन्निकेतनम् | वादित्रदुन्दुभिमृदङ्गकनादनर्तनं सिन्धूत्थमण्डलमभादिव वृत्तमण्डनम् ॥२९॥ पटुकटुकमतमयमकरनगरं तदपि सुगुरुगुरुगुणजपनम् । जयति मणिगुणनिकरजनभवनं २ ४ स्रगिव नरनिगरण इह जगति यत् ॥३०॥ संसृतितारणतत्परधर्ममतिप्रततिः' पात्रसुपात्रयतिप्रतिपादनरागवती । ६ श्रावक जावड- भावड - सम्प्रतिकृत्यकृतिः यत्र विभाति सदार्हतसंहतिरश्वगतिः ||३१|| सदाऽस्तिका प्रशस्तिका सदास्तिका प्रशस्तिका । यथा यथा तथा तथा स्वराऽऽनरालिकाऽऽलिका । निरस्तपञ्चचामरा प्रशस्तपञ्चचामरा बृहद्विकणिकाभिधानतस्ततः स्थिराद्रतः ॥३२॥ सहर्षपुलकोल्लसत्करणमेदुरानिन्द्रियो ७ ५ विधाय मितवन्दनं विधिवदग्रपृथ्वीदृशा । ललाटघटितस्वपाणि रचयत्ययं हर्षितो विनेय विनयादिवर्द्धन इतीह विज्ञप्तिकाम् ||३३|| दिवानाथे नाथे दिदिविनिलयानां शिखरिणीश्वरे पद्मानां भास्वति सति विभाते प्रतिदिनम् । Jain Education International १. सिंहोद्धतावृत्तम् । २. गृहम् । ३. स्त्रक्वृत्तम् । ४. लता । ५. दान । ६. कार्य । ७. अश्वगतिवृत्तम् । ८. पञ्चचामरवृत्तम् । ८. पृथ्वीवृत्तम् । For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy