________________
33
१८
अष्टमी यजतचन्द्रिका गोधिका नयनभद्रिका । यस्य तं प्रणतिपद्धतिं मारुदेवमिह सादरात् ॥१८॥ यमम् ।। सुधरणी विहारधोरणी सितंसुधासुधांधराधरा । ध्वजपटीमनोरमा रमा जयति यत्र मेदिनीपुरे ॥१९॥ यत्र चकास्त्यप्रीणनचर्चा केसरकस्तूरीविहितार्चा | चम्पकमालालङ्कृतमूर्ती रुक्मवती तीर्थङ्करमूत्तिः ॥२०॥ कृतसुकृत यतिसर्भा वृत्ता” कृतसु कृतयतिसभाऽऽवृत्ता । भवभुवन पतितरी" यस्यां दिदिवि कुटनवविमानं वा ॥२१॥ "आर्षभिना काऽऽकृतिकरणीया या नगरी नागररमणीया । मौक्तिकमाला वसुसुकुमारा सा रमणीवा विलसति सारा ॥२२॥" "विपणिततिविपणा लिमण्डिता सुविपणिरो पेणिकाऽ विखण्डिता । शुभमतिमतविभूतिदायिनी प्रजयति चित्रलतेव यत्र किम् ॥२३।। यतिनिघसविहायित भाविनी रमणचरणतामरसाऽलिनी । सविरतिरतिरूपगुणोज्ज्वला निवसति पुरि यत्र सदास्तिका ॥२४॥ चकास्ति कास्तिकरमणी रमाकृतिः सतीव सत्यधृतमतिर्दिताऽधृतिः । यदा तदा सुकृतपरायणा परा प्रशस्तसंस्तवरुचिरा सदाऽऽदरा ॥२५॥ अतिरससरसी सारवाऽसारिका सजलजलजजीवा परावाटिका । परमपुरुषतीर्था क्षमाधिष्ठिता सफलफलदराजी वरा वर्तते ॥२६॥ जिनपवसतिदण्डता तिथिहानिता दशवदननिवेशन स्वपराजिता । क्षितिजननवियोगता कचबन्धनं
विकिरगणसरोगता रिपुनाशनम् ॥२७॥ १. चन्द्र । २. भालम् । ३. भद्रिकावृत्तम् । ४. छोह ? । ५. चन्द्र। ६. हीना । ७. मनोरमावृत्तम्। ८.काया।९. प्रतिमा। १०.रुक्मवतीवृत्तम्।११.शुभ।१२. गृह। १३. वर्तुला तथा दृढा। १४. पुण्या१५. जल।१६. नावा १७. स्वर्ग । १८.वृत्तावृत्तम् । १९.भरत । २०.स्वर्ग । २१.अनुकूलावृत्तम् । २२.हट्ट । २३.विक्रय २४.शोभनविक्रेय। २५.वणिक्। २६.पूर्णा। २७.मालतीवृत्तम्।२८.दान।२९.उज्ज्वलावृत्तम्।३०.रुचिरावृत्तम ।३१.चन्द्रिकाकृत्तम्।३२.अपराजिता वृत्तम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org