________________
स्वस्ति श्रीशं देवाऽधीशं, स्वस्ति श्रीकं स्तोष्येऽस्तेयम् । स्वस्ति श्रीदं भव्यध्येयं, स्वस्ति श्रीकारं नाभेयं ॥१॥ अथ वर्ध्दमानाक्षर :
32
ना कम् द्या कम् ॥१॥
श्री वित् । मेऽर्हन् ॥२॥ यमम् ॥
ર
आद्यो हृद्यः । सद्योऽवद्य ॥ ३ ॥ छिन्द्याद्वन्द्यो मेऽस्त्री छंद: ॥४ ॥ यमम् ॥
: 11411
७
१०
आदीशो दीनेशः । नाकीशोऽकीनाश यस्स्नातो नारीभिः । विख्यातस्तं सेवे ॥६॥ यमम् ॥ श्रीसावया काम्या काया । मत्यामेया धीराधेया || ७ || पास्तामाया सौवर्णाया । कन्याजेयाऽप्यन्ते या ॥८ ॥ केवलिभाषा धर्मविभाषा । पाप्मजिगीषा शब्दविशेषा ॥ ९ ॥ योजनशक्तिः भाविकभक्तिः । नम्रनृपङ्क्तिः व्याकृतवृत्तिः ॥ १० ॥ जिनवरचेतः त्रिभुवननेतः । घेनकमनाभिः शशिवदनाभिः ॥ ११ ॥ देवीभिरनिशं नीतं न च वशं । वर्य्यं वसुमती - नाथाऽपचितते ॥ १२ ॥ प्रसृताज्ञा समाज्ञा कमनी तावकीना ।
१.१
१२
१३
१५
प्रसृता हंसमाला धवला साऽसमाप्ता ॥१३॥ सानन्दा कृतनन्दा या रामा घननादा । सालङ्कारविदोषा सश्लेषा मदलेषा ||१४| चित्रपदा नयभेदा काव्यविशेषविनोदा । सज्जनसन्ततिनव्या क्राव्यकृतां किल काव्या ||१५||
१७
ततोत्तमप्रमाणिका प्रशस्तरोमराजिका
र
१९
विहाय तां प्रव्रज्यया स सिद्ध इष्टसिद्धये ॥ १६॥ कलापकम् ॥ कामिनीप्रगीतकीर्तनं नाकिनित्यकृत्यनर्त्तनम् । विश्वपङ्कपुञ्जकर्तनं देशनापयोदगर्जनम् ॥१७॥
Jain Education International
१२. श्रीवृत्तम् । ३. स्त्रीवृत्तम् । ४. छन्दो वशेऽभिप्राये चेत्यादिवचनात् । ५. स्त्रीवृत्तम् । ६-७ नारीवृत्तम् । ८--९. कन्यावृत्तम् । २० - ११. पङ्क्तिवृत्तम् । १२. शशिवदनावृत्तम् । १३. यशः । १४. सज्य । १५. बांधव्या । १६. ग्रन्थ । १७. मति । १८. चित्रपदावृत्तम् । १९. प्रमाणिकावृत्तम् ।
For Private & Personal Use Only
www.jainelibrary.org