________________
14
दद्यान्मानं प्रभुर्भृत्ये व्यापारभारमर्पयन् । सूर्यः कुर्यात्कलान्यासं तमोनाशकृतेऽनले ||२३|| राजसंसदि न द्वेष आजन्मद्वेषिणामपि । एकवासो भवेत् राजमुद्रायामक्षर - श्रियोः ||२४|| परस्वाम्ये (म्य)पि तेजस्वी क्षुद्रात् रक्षत्युपद्रवात् । ब्रध्नो विध्वंसते ध्वान्तमन्यवारदिनेन किम् ॥२५॥ अलीकोक्त्या महान्तोऽपि विमुच्यन्ते प्रतिष्ठया । मिथ्योक्ते स शिरःस्पर्शादपूज्यो भुवि पद्मभूः ॥ २६॥ महतां नामतोऽपि स्यात् क्षुद्रोपद्रवविद्रवः । किमगस्तिस्मृतेरेव नाहारात्तिः प्रणश्यति ॥२७॥ लक्ष्मीः पीडासहिष्णूनाम्० ॥२८॥ मानम्लानमपीच्छंति केचन स्वार्थपूरिताः । सहेतास्यरजः क्षेपं कुतपो रससंभृतः ॥२९॥ रिणमत्यर्थमप्यङ्गीकुर्यात्सर्वोऽपि दुर्बलः । क्षीणेन्दुरीहते पोतभक्तवृद्धया दशाञ्जनात् ॥३०॥ महतामप्यवज्ञा स्यात् वेषस्याडम्बरं विना । अब्धिमन्थेऽर्धचन्द्रोऽभूदीशेऽपि कृत्तिवाससि ॥ ३१॥ स्फूर्जयन्त्युद्भुतस्फूर्ति विना मृत्युं न केचन । कोटिवेधी भवेत् सर्व-धातूनां पारदोऽ मृतः ॥ ३२ ॥ परप्राणपरित्राणं स्वप्राणैः केऽपि कुर्वते । लवणं क्षिप्यते वनौ परदोषोपशान्तये ||३३||
दुष्टसंचेष्टिते शिष्टे शिष्टः स्यादतिदुःखितः । सविषाणीक्ष्य भक्ष्याणि चकोर: किं न रोदिति ||३४|| स्त्रीणामपि सशास्त्राणां परचर्चाकृतौ रतिः । साक्षरा सर्ववस्तूनां मानमुन्मानयेत्तुला ॥३५॥ स्वार्थसंसिद्धये देया महत्ताऽतिलघोरपि । तृणाय पाणी युज्येते भक्तान्ते दन्तशुद्धये ||३६|| कुटिलस्य श्रियः प्रायो जायन्ते कष्टवेष्टिताः । विना वेधव्यथां कर्णैः स्वर्णांशोऽपि न लभ्यते ॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org