SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ 13 केचित्पिबन्ति पानीयमपि नारीनिरूपितम् । दशामुखार्पितं पश्य प्रदीपः स्नेहमश्नुते ।।९।। कस्याप्यशर(सदृ)शोऽपि स्याद्रामासौभाग्यमद्भुतम् । स्वाङ्गे निवेश्यते स्त्रीभिरातन्यतेऽन्यकञ्चकः ॥१०॥ वीरस्यापि वणिक्सार्थे क्षुद्रात् भवति गंजना । शूरोऽपि सोमपार्श्वस्थो राहुणा गिलितोन किम् ।।११।। अशस्त्रोऽपि वणिग्विप्रौ विद्रवेत् क्षत्रियः क्षमः । अबाहुरपि राहुः स्यात् चन्द्रार्कग्रसनप्रभुः ।।१२।। वीरे शस्त्रं न वा मूर्तिः स्फूतिरेव समीक्ष्यते । पश्य पुष्पैरनगेन निजिता जगतां त्रयी ॥१३॥ निष्फलं बलमङ्गानां प्रायेण क्रूरसङ्गरे । न नाशाय न युद्धाय बाहो:(?) पादाः करा रवेः ॥१४॥ गीयन्ते वीर्यवन्तस्ते ये रणे न पराङ्मुखाः । भुजा एव बलख्याताः पतद्वतो(द्वन्तो)ऽभिसम्मुखाः ॥१५॥ अद्भुताभ्युदयं दधुर्वृत्तवन्तः पुरस्कृताः । बिन्दुरग्रे कृतोऽङ्कानां दत्ते दशगुणोन्नतिम् ॥१६।। अन्तःशून्यानुगैः स्वामी जीवन्नपि मृतायते । सकलोऽथ प्रमाणाङ्को बिन्दुना पृष्ठगामिना ।।१७।। उद्वेजितोऽपि सद्वृत्तः कालमुख्यं बिभत्ति न । वर्णोज्ज्वलधरो नित्यं भुज्यमानोऽपि पर्पटः ॥१८॥ सद्वृत्तो दण्ड्यतेऽथाऽऽरात् छिद्रीप्राप्तोऽपि मुच्यते । वारिहारिघटीं त्यक्त्वा ताड्यते तटझल्लरी ।।१९।। कृतेऽपि दोषे सद्वृत्तः सारमादाय मुच्यते । रिक्तीकृत्य घटी वारिहारिणी स्थाप्यते पुनः ॥२०॥ छिने मूर्धनि वीराणां धावत्यारभटं धटम् । रुद्रनेत्राग्निदग्धाङ्गोऽथ(था)नङ्गोऽद्यापि जृम्भते ॥२१॥ आसक्तिं कुरुते नीचेऽलं पाकमिलितः प्रभु :। रसमिश्रं लगत्याशु किं न स्वर्णमुदम्बरे ।।२२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy