________________
12
६. श्लोक १-६७ना आद्य चरणनो प्रथम शब्द वांची शकातो न होवाथी अपना उल्लख
करी शकायो.नथी. ७. २-१५मां श्लोकमां शालिभद्रशब्दनो बे वार प्रयोग को ते विमर्शनीय छे. ८. आ ग्रंथमा आवता विशिष्टशब्दप्रयोग
१.
धट १-२१, ५७-धड पूनिका १-३९- रुनी पूणी तर्कु -१-३९, २-२६ तकली (?) मिसी १-४६- जटामांसी झल्लरी १-९१ झालर
दृष्टान्तशतक-१ तेजोऽत्युग्रमपि द्रव्या-भावे पुंसां प्रणश्यति । वह्निश्चण्डप्रतापोऽपि भस्म स्यादिन्धनक्षये ॥१॥ वृद्धानामथावज्ञा स्यादत्यासन्नापदामिह । पूर्णोऽथारात्कलपा(पे)तो राकेन्दः केन वन्द्यते ॥२॥ सापवादः समृद्धोऽपि प्रायोऽवज्ञायते जने । पूर्णेन्दुः किं तथा वन्द्यो निकलङ्को यथा कृशः ॥३॥ सत्कृत्यस्तोकमस्तोकं प्रार्थ्यतेऽतिनवः प्रभुः । नवेन्दुः पोतभक्तानि तंतुनाभ्यर्च्य याच्यते ॥४॥ सर्वस्य मुष्यतेऽवश्यं परपीडाकृतोऽर्जितम् । मन्थान्म्रक्षणमुघृष्य गृह्यते दधिमन्थकात् ।।५।। श्रीमतां दम्पतीधर्मे नेा कापि परस्परम् । श्रीपतिर्यो पिकासक्तो मूर्षासक्ता हरिप्रिया ।।६।। श्रीमतादृतमश्रेष्ठमपि श्रेष्ठं न दुःस्थितैः । शखोळः श्रीपतेः पाणौ कपालं न कपालिनः ॥७॥ छद्मात्तं महतां वित्तं याति प्राणैः समन्वितम् । विदार्योदरमाकृष्टा वेदाः शङ्खस्य विष्णुना ।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org