________________
36
सर्वोदाहरणस्य - यं पत्ते मघवं फणी खु कलुणासिंगालभूदं झयं ये शम्मत्तघडे तथा छलमढा दुट्ठा य हीलन्दि यं । ये शव्व )( किय लोश प )( क विमुहे यम्हा पवट्टा नया शे मिश्चत्त चलित्तबंधलहिदे भावत्थदे होदु मे ॥२२७।।
द्विता षड्विंशतिर्दन्त्य-स-ञाप्ति-श-ट-हानितः ॥ क्क क्ख ग्ग ग्घ च्च च्छ ज्झ ञ ट्ठड्डड्ढ पण त्त थ द ध न प्प प्फ ब्ब ब्भ म्म य्य ल्ल व्व स्स ॥
पक्के । तिक्खे । अग्गे । शिग्घे । शच्चे । लच्छी । बुज्झे । पुञा । लढे । तुड्डुदि । बुड्डे। पण्णा । शुत्ते । शत्थे । मुद्दा । बद्धे । अन्ने । लुप्पी । पष्फोडिदे । दुब्बोही । डिब्भे । शम्मे । अवय्य । कल्लं । शव्वं । भगदत्तस्स ॥२२८॥
च-वौ तालव्यश: स्यातं(तां?); - श्च श्व । उचलदि । तवश्वा मे जणणी ॥२२९।।
टकारः शीर्थ्य-षः पुरः ॥ ष्ट । चिष्टदि ॥२३०॥ दन्तीयसस्य क-ख-या ण-त-पाः फ-म-साः ॥
स्क, स्ख, स्ट, स्ण, स्त, स्प, स्फ, स्म, स्स ॥ मस्कली । पस्खलदि । पस्टे । विस्णुं । उवस्तिदे । बुहस्पदी । निस्फलं । उस्मा । देवदत्तस्स ॥
उचितशेषास्तु -ङ्कलङ्ग छ च्म च्च छ ज्झ ण्ट ण्ठ ण्ड ण्ड द्न्त न्थ न्ध म्प म्फ म्ब म्भ म्व म्ह यह ल्ह ।। शङ्के । शङ्के। इत्यादि ॥२३१।।
इति परिसमाप्तं मागधीनाम सरस्वतीधर्म ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org