________________
35
सर्वोदाहरणस्य - जो कज्जं न करेदि रीदि-विसढं मुच्छा-ठिदी-खेडओ धम्मे जेण पवट्टिदा स (?) भगवदा बोही थिरप्पा फुडं । सच्चे जस्स जसो न झिज्झदि पहू तेलुककल्लाणवी सो सिग्धं हिदहेदुदिक्खदयिदो भावच्चिदो भोदु मे ॥२२०॥ य-लयोः पुरतो हः स्यात् ;यह । ल्ह ।। तुम्ह । ल्हिक्कइ ॥२२१॥
ण-म-नां स्वेऽपि साम्प्रताः ।। ण्ट । ण्ठ । ण्ड । ण्ढ । ण्ण । ह ॥ कण्टओ । उक्कण्ठा । कण्डं । सण्ढो । पुण्णो । तण्हा ॥ न्त ।न्थ ।न्द ।न्ध । न । न्ह ॥ अन्तरं । पन्थो । चन्दो । बन्धवो । वन्नो । मज्झन्हो । म्प । म्फ । म्ब । म्भ । म्म । म्ह ॥ व्युत्क्रमात् म्व ।
गुम्पइ । गुम्फो । लिम्बो । रम्भा । अम्मो । तम्वं । अम्हे ॥२२२।। दकारस्य भवेद् रेफ: ;द। चंद्र ॥२२३॥
चकारस्य मतो म् (?) ॥ च्म । रुच्मी॥
प्राकृत-शौरसेन्योरिति वर्तते ॥२२४॥ इति परिसमाप्तं प्राकृतं सरस्वतीधर्म शौरसेनी च ॥ अतः परं मागधिकं भविष्यति ।।
नमः पार्वाय ॥ जिया तालव्य-शोर्भावा-दभावाज्ज-र-दन्त्यसाम् । मागध्यामवशिष्यन्ते पञ्चाग्र-दशभिविना ।।
अ आ इ ई उ ऊ ए ओ । क ख ग घ , च छ झ , ट ठ ड ढ ण , त थ द ध न प फ ब भ म , य ल व ; श , ह , अं )( क ॥२२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org