________________
34
व्यञ्जनं त्वादि-मध्यगम् ।। इदमपेक्ष्यैवैके -
एकाकिनोऽपि राजन्ते सत्त्वसारा: स्वरा इव । व्यञ्जनानीव निःसत्त्वाः परेषामनुयायिनः ॥२१५।।
स्व-स्ववर्गपरौ स्यातां , ङ- जौ ; - ङ्कङ्खङ्ग छ । पङ्को । सङ्खो । अङ्गणं । लवणं ॥ ञ्च [ञ्छ ञ्ज] ज्झ । कञ्चओ । लञ्छणं । अञ्जियं । सञ्झा ॥२१६॥
ऐ-औ च कुत्रचित् ।। कैअवं । कौरवा ॥२१७॥ र-हाभ्यां ङ-ब-यैरूना द्वित्विनः षट् च विंशतिः ॥
क्क क्ख ग्ग ग्घ च्च च्छ ज्ज ज्झ टू टू इ ड्र पण त्त त्थ द्द द्ध न प्प प्फ ब्ब ब्भ म्म ल व्व स्स ॥
विमुक्को भवदुक्खाओ निसग्गजिणवग्घतं । अच्चंतलच्छीविज्जाणं मज्झे वट्टसि सुट्टिओ ॥ अगड्डरिय सीलड्डि-पुण्णो जुत्तत्थ सद्दवी । सुद्धविनाणसिप्पो सि पप्फुडं सुमहब्बलो ॥ निब्भरं धम्ममल्लो सि सव्वस्स हियदेसओ ॥२१८।। शौरसेन्यां त्वमी एव यकारेणाऽधिका मताः ।।
एवकारोऽद्वित्वानामविशेषार्थः ॥ क्क क्ख ग्ग ग्घ च्च च्छ ज्ज ज्झट्ट टु ड ढ ण्ण त्त स्थ द्द द्ध न प्प प्फ ब्ब ब्भ म्म य्य ल्ल व्व स्स ॥
सक्कारं । मुक्खो । वग्गो । अग्यो । मुच्चदि । गच्छिदूण । पज्जलं । झुज्झदि । वर्ल्ड । चिट्ठदि । गड्डहो । अड्डो । कण्णो । पत्तो । तित्थं । मद्दणं । मुद्धे । संपन्ना । सप्पो । भिप्फो । दुब्बलो । गब्भो । सुकम्मं । अय्यउत्त । सल्लो । अपुव्वो । तस्स ॥२१९।।
विम बब्ध मज्झ हद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org