SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 33 अन्यस्य ते व्यादिशरत्प्रमाश्चेत् कश्चेतनावान् बलवद्विवादी ॥ शक्तितावत्तया बालानुग्रहे दीर्घनामनि । भूपति: सिंह इतिवत् समासो लुप्तसंज्ञकः ॥२०७|| लतः प्रतिमा-सन्धी, भवतो यदि दीर्घतैवैति । पाठविभङ्गोऽपरथा वियौवनं जीवितं वा ॥ लु-लकारः लकारः। अपि च-सिद्धो वर्णसमाम्नायः । तत्र चतुर्दशादौ स्वराः। दश समानाः। तेषां द्वौ द्वावन्योन्यस्य सवर्णौ । पूर्वो हुस्वः । परो दीर्घ इत्यादि ॥२०८।। इति परिसमाप्तं संस्कृताख्यं सरस्वतीधर्मः ॥ अतः परं प्राकृतं भविष्यति ॥ नमः पार्वाय ॥ ऋ -लु वर्ण-ङ-ञा ऐ औ तालव्य-श-शिरस्य-षौ । )( क = पौ प्लुत-विसौ च प्राकृते न चतुर्दश ॥ अ आ इ ई उ ऊ ए ओ क ख ग घ च छ ज झ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व सह अं ॥२१०।। सर्वोदाहरणस्य - ठाणं झाण[फालस्स मुत्ति-पुढवी-मेहं खमा-मुं( मं? )डिओ जं देवं थुइ मंगलेण मणसा छत्ताइ-भूसंचियं । वीरं वंदइ धम्मकप्पतरुणो बीयं व मत्तू णतं ( सत्तूणतं ?) घोरन्नागमकंटकक्खयकए पाए वयं वंदिमो ॥२११।। ए-ओ लघुतयाऽपीष्टौ ; . एवं मए पुढे महाणुभावे इणमब्बवी कासर्वे आसुपन्ने ॥२१२।। बिन्दुमन्तावि-ई तथा । अड्डााइज्जेहिं राइदिएहिँ पत्तं चिलाईपुत्तेण ॥२१३॥ अव्यञ्जनेऽप्यनुस्वारः ; स-गणहराणं च सव्वेसिं ॥२१४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy