SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 28 महति त्वन्यता (१७०), हन्त महाप्राणतयोष्मता ।। इहैके - उ(उ) भावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥१७१।। आदि-द्वितीय-श-ष-सा जिह्वयोपध्मा-विसर्गकाः । यमौ चादी अघोषाः स्युः प्राप्ता विवृतकण्ठताम् ।। क ख च छ ट ठ त थ प फ श ष स )( क प अकुं खुं ॥१७२।। गादयो विंशतिश्चैवा-नुस्वारश्चरमौ यमौ ।। संवृत्तकंठमिच्छन्तो घोषवन्तः समेऽप्यमी ।। ग घ ङ ज झ ञ ड ढ ण द ध न ब भ म य र ल व ह अंगुं धुं ।।१७३।। आद्यास्तृतीया वर्गाणां यमौ चादितृतीयकौ । अल्पप्राणा भवन्त्येते , कग च ज ट ड प ब कुं गुं ॥१७४।। महाप्राणा अतोऽपरे ॥ ख घ ङ छ झ ञ ठ ढ ण थ ध न फ भ म य र ल व श ष स ह अं अः )( क प खुं धुं स्वराश्च ॥१७५।। नाशिक्याः स्युरनुस्वारयमाः । अं कुं खं गुं धुं ॥१७६॥ इत्यपरागमः ॥ अघोषादिनाशिक्यान्तानामेतत् प्रकारान्तरं वैदिकेष्टं वेदितव्यम् ।।१७७|| प्रयत्नः सर्वगात्रानु-सारी तीव्रतया यदा । निग्रहः स्याच्छरीरस्य कंठरन्ध्रस्य चाणुता ।। स्वर-वाय्वोस्तु रूक्षत्व-मित्युदात्तः स्वरूपितः ॥१७८।। प्रयत्न(त्नो)मन्दगात्रास्य], स्रंसनादेस्ततोऽपरः ॥१७९॥ संनिपातस्तयोर्यस्तु स्वरितः सोऽयमीरितः ॥१८०॥ प्रयत्नानुप्रदानाना - मेतत् किंचन लक्षणम् ।। स्पर्शादि स्वरितपर्यन्तम् ॥१८१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy