SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ परिपाटी प्रयोग्यात्मा स्वाश्रितादपराश्रितः ॥ ह अं ॥१८२॥ स्वराद् व्यञ्जनम् ॥ औ का ॥१८३॥ एकीयादनेकीयः प्रसीदति ॥ लृ ए । घ ङ । झ ञ । टण । ध न । भ म लवत् ॥ १८४ ॥ कंठ्य-तालव्य-मूर्धन्य - दन्त्यौष्ठ्यानां प्रतीतया । स्थानानुमतवृत्त्यैव पौर्वापर्यविवेकिता ॥ कु चुटु तुषु ॥१८५॥ कथं तर्हि 'अ इ उ ऋ लृ ' इति नोक्तम् ? ॥ ऋ लृ वर्णौ विजातीया - वपि सावर्ण्यमृच्छतः । उवर्णानन्तरं तेन हेतुना तौ प्रतिष्ठितौ ॥१८६॥ ह्रस्वाद् दीर्घो विनिर्देश्यः ॥ 29 अ आ इ ई उ ऊ ऋ ऋ लृ लृ इत्यादि ॥ १८७॥ प्राणैः स्वल्पान् महानपि ॥ व श ॥ १८८ ॥ अवर्गीयस्तु वर्गीयात् ॥ म य ॥ १८९॥ श्वासितो नादवानपि ॥ खग । छ ज ठ ड । थ द । फ ब । स ह ॥ १९०॥ ईषच्छासाद् बहुश्वासः ॥ क ख । च छ । ट ठ । त थ । प फ ।। १९१ ॥ महाघोषोऽल्पघोषतः || Jain Education International ग घ । ज झ । ड ढ । द ध । ब भ ॥१९२॥ आश्रयोत्पत्त्यपेक्षातो भावनीयाः पराश्रिताः ॥ अः ) ( का )( क प |१| अं अः ॥१९३॥ स्वरा विंशतिरष्टौ च षट्त्रिंशंद्व्यञ्जनानि च । For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy