________________
परिपाटी प्रयोग्यात्मा स्वाश्रितादपराश्रितः ॥
ह अं ॥१८२॥
स्वराद् व्यञ्जनम् ॥
औ का ॥१८३॥
एकीयादनेकीयः प्रसीदति ॥
लृ ए । घ ङ । झ ञ । टण । ध न । भ म लवत् ॥ १८४ ॥ कंठ्य-तालव्य-मूर्धन्य - दन्त्यौष्ठ्यानां प्रतीतया । स्थानानुमतवृत्त्यैव पौर्वापर्यविवेकिता ॥
कु चुटु तुषु ॥१८५॥
कथं तर्हि 'अ इ उ ऋ लृ ' इति नोक्तम् ? ॥ ऋ लृ वर्णौ विजातीया - वपि सावर्ण्यमृच्छतः । उवर्णानन्तरं तेन हेतुना तौ प्रतिष्ठितौ ॥१८६॥
ह्रस्वाद् दीर्घो विनिर्देश्यः ॥
29
अ आ इ ई उ ऊ ऋ ऋ लृ लृ इत्यादि ॥ १८७॥ प्राणैः स्वल्पान् महानपि ॥
व श ॥ १८८ ॥
अवर्गीयस्तु वर्गीयात् ॥
म य ॥ १८९॥
श्वासितो नादवानपि ॥
खग । छ ज ठ ड । थ द । फ ब । स ह ॥ १९०॥ ईषच्छासाद् बहुश्वासः ॥
क ख । च छ । ट ठ । त थ । प फ ।। १९१ ॥ महाघोषोऽल्पघोषतः ||
Jain Education International
ग घ । ज झ । ड ढ । द ध । ब भ ॥१९२॥ आश्रयोत्पत्त्यपेक्षातो भावनीयाः पराश्रिताः ॥ अः ) ( का )( क प |१| अं अः ॥१९३॥ स्वरा विंशतिरष्टौ च षट्त्रिंशंद्व्यञ्जनानि च ।
For Private & Personal Use Only
www.jainelibrary.org