SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 20 ल-त वद्धरिरेव स्यात् । । ६। र-ल वत् कमलः किल ऽ । ऽ । ७। ब्रह्मा न-ग-ल वत् सिद्धः । । ८। त-ल वत् कृष्टिकल्पना ऽ ऽ ॥ ९। कमठ: स-ल-लैश्चिन्त्यः ॥ 5 ॥ १०॥ ल-भ-लैधुंवचिन्तनम् ॥ ११॥ भ-ल-लैरिह धर्माख्यः ॥ १२॥ शालूरो लघुषट्तयः | १३। इति ॥९८।। किं च - नेन्द्रवंशादिवृत्तानां शैथिल्यं परिहीयते । अयुग्मचरणप्रान्ते गुरुत्वं नास्ति तल्लघोः ॥ तदेव नैवं - कारुण्यकेलीकलितो जिनेशित - रावेद्यसे त्रीणि जगन्ति तायिता । जिनेश्वरो नः सततं भवार्णव - तरीतया तिष्ठति सुप्रतिष्ठितः ॥ जिनपतिर्भगवानुदितोदय - दयितदाक्ष्यदयादिगुणः श्रिये ॥ इत्यादि ॥९९।। व्यक्तेर्येषां तामा (नाम ?) पुनरुक्तवदाद्रियेत ते योगाः । युक्ते प्राश्रिते वा व्यञ्जनमात्रे पुर:स्थे स्युः । अक्षम् । इक्षुः । उक्षा । ऋक्ष । नृक्षितिः । अं। इं। उं । क्रं । लूं । अः । इः । उः । ऋः । लुः । क)(रोति । मुनि)(कुशलः । पटु) (कलावान् । ऋ)( कविः (?) नृ )( क्षतिः। कः पचति । मति पटवी । साधु-पारगः । ऋ पुरं ल-पुत्रः। अक् । इक् । उक् । ऋक् । लुक्। इत्यादि ॥१००॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy