________________
19
गणानां गणोऽत्र । ल-द-त-च-प-ष मेक-द्वि-त्रि-चतुः-पञ्च-षट्कलम् । मात्रा-गणभिदो भू-द्वि-त्रि-पञ्चा-5 ष्ट-त्रयोदशाः ॥९२॥ तथाहि - लघुरेको मता रेखा(।) ९३।। गुरुर्दीर्घ इतीरितः (s) ११ विदी? लघुयुगलम् (।) २॥ इति ॥९४॥ ल-ग-वत्तूर एव तु (IS) १ ल-ग वच्च विशेषः स्यात् (।) २॥ न गणस्त्रि-लवत् पुनः (III) |३|| कथमयम् ? । प्रस्तावान्तरितात्वादपुनरुक्तत्ववत् परे च ॥९५।। कर्णादयो द्विगुर्वाद्याः । । पंक्तिचरत्वादव्यासेन । ये हि - ऽऽ १, || 5 २, । ऽ । ३, 5 ।। ४, || || ५, इति ॥९६।। य वदिन्द्रासनं विदुः ।। १। र वत् सूर इति ख्यातः ।। २। न-ग वच्चाटुरित्यहो ॥ ३॥ त वदाचक्षते हीरम् ।। ४। स-ल वच्छेखरं तथा ॥ ५। ज-ल वत् कुसुमावस्था । 5 ।। ६। भ-ल वत् प्रोदितोऽस्त्यहि: 5 ।। ७। पगणो न-ल-लात्मैव ॥ ८॥९७|| म वच्च हरलक्षम् 55 5 १। स-गवच्छशिनस्तत्त्वम् ॥ 5 5 २। ज-ग वत् सूरमूचिरे ।ऽ । ऽ ३। भ-गवच्छक्रमाख्यान्ति 5 ।। ७ । शेषो न-ल-गवत् स्मृतः ।। 5 ५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org