SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 18 दलयोन मिथ: सन्धिः पादौ स्यातां पृथग् यती । इत्यर्धचरणस्थित्या रेखे रेखा च वादिनी ॥ तुम्यं नमस्त्रिभुवनार्तिहराय नाथ ! ॥१॥ तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च ॥१०॥ यस्त्वपवादः - आदि-मध्या-न्तभागेषु भ-ज-सामस्ति गौरवम् । लाघवं य-र-तामास्ते म-नोर्गौरव-लाघवम् ॥ कर्णः करतल एव च, पयोधर श्चलन-विप्रनामानौ । आर्या गणा गुरू स-ज-भवच्चतुर्लध्विति प्राप्ताः ।। ते चेमे - ऽ॥भः ।१।।।जः।२।, ॥ सः।३।।ऽऽ यः ।४।, ऽ । ऽ रः ।५।, ऽऽ ।तः।६।,ऽऽऽ मः ७।, नः ।८। ऽऽ कर्णः १, ॥ऽ करतलः २,।।पयोधरः ३,॥चलनः ४, ॥॥ विप्रः ५ इति ॥ आदिशब्दाद् गुरु-लघ्वादिग्रहः । त ग्रहणं स्वोपयोगार्थम् । दैवत । अवेहि । सततं । रमायै । देवता । जानि( नी? )हि । भावार्थी। वरद । देवे । (हे) विपुला । अपार । केवल । हितकर । सा । हु।१। श्रीर्जय । जिनैहि । स शमैत् । इयं ते । रक्ष मां । त्वं मेऽसि । सन्तस्तोंऽश( स्तोष ? ) मिह । प्राहीं । नहि भीः । जयोऽस्तु । सा तत् । त्वमवसि । कैः । य ।२।। विवृजिन-मुनिजन-हितकर-मनुभवगुणविशदयशसमिह रमयेः ॥३॥ सुशील कला-कुल-कौशल देव सुरासुर-मानव-निर्मित-सेव । मते तव देहि विभो ! मतिमेव विराजति या किल चन्द्रकलेव ॥ अर्हदीयनामदामकुम्फने मनो ददीत यः स मानित: सुधीषु भावुकं लभेत भूरि ॥४॥९१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy