________________
17
कादितः संगृहीताः स्यु सिद्धाः पंचकपर्यन्तं संयोगाः पदगोचरे ॥
श्रीः । श्रयादिः । लक्ष्म्यः । कार्त्स्यम् ॥७७॥৷
सप्ताक्षरोऽप्यवयवः ‘कार्त्स्य' मित्यादिलम्भनात् ॥
अ । क । स्म । क्ष्मा । दाक्ष्यम् । लक्ष्म्याम् । कार्त्स्यम् । अन्यत्र हम्य ॥७८॥
ग्रण्यः पदपण्डितैः ॥७६ ॥
नानालिखनराभस्याः केऽपि स्वेन परेण वा ॥ ७९ ॥
यथा अ-ज-ड-भ-शम् । ऽ अ । ज ज्ज । 5 ड । मम । शश ||८०|| थश्च व्युत्क्रमो विशेषार्थः ॥
थ छ । ब्लु ङः ॥८श
ञ - षाद्यास्तु ज- कादितः ॥
(क्ष) 7) द ज ज्ञ ॥८२॥ ककार एवोकारादि समान-थ-न-रे ल-षोः ॥
कु कू कृ कॄ क्लृ क्लृ के वन क्र क्ल क्ष ॥८३॥ परवत् केऽप्यदूरेण माऽतोऽस्त्वनवधानता ॥८४॥ वपुरीह डकारादेर्मकारादितया त्वरा ॥
डम, सभ, न त, ठ छ, ब व, कफ, पष, न ल । ठ ट लृ । ट ड ङ । ट ढद ह । ख व च । यथ घथ ध । झ ज न । उ ओ औ । ए ए (ऐ)। इत्यादि ॥८५॥
Jain Education International
वो द्विप्रकाराः स्युरुपाधेः स्वत एव च ॥८६॥ उपाधिद्विविधः सीम- योगाभ्यां परिभाषितः ॥८७॥ प्राहुः पदस्य वाक्यस्य पादस्य शकलस्य च । अन्यत्र तगणादिभ्यः सीमामपि चतुर्विधाम् ॥८८॥ वाक्ये पदानां पदेषु वा वाक्यस्यान्तर्भाव एवेत्यल्पीय: । परकीयकर्णपीडाकारी श्रवणातिरोगरुग्णः स्यात् ।
इति नैगमोपदेशं भिन्नतया स्पृहयति स्कन्धात् ॥ देव १ । मुनिर्मानितो भवति २ ॥८९॥
For Private & Personal Use Only
www.jainelibrary.org