________________
क्क क्ख ग्ग ग्घ ड्ङ । च्च च्छ ज्ज ज्झ ञ्ञ । दृट्ठ ड्ड ड्ढ ण्ण । त्त त्थ द्द द्ध न्न । प्प प्फ ब्ब ब्भ म्म । य्य । र । ल्ल । व्व । श्श । ष्ष । स्स । ह । ४६ ॥
॥५१॥
11
परमार्थद्विता सैव या विकुर्वितमूर्तिवत् ।
अर्क-मूर्खा-र्गला-ग्र्घाश्च क्रुङ्ङ दोर्च्चनमूर्च्छनम् । ऊर्जो झर्झति गीर्ज्जत्वं पट्ट्यो मट्ट्ययनड्डययाः || धुर्द्धढी पर्ण वार्त्तार्थ-मर्द्द-गर्द्धा-महन्नयम् । अर्पणं गीर्फलं चैव शबरी गभितोर्म्मयः ॥ मर्य्यादा दुर्लयौ सर्व्वः पाश्र्वं वर्ष्म चमस्स्यसौ ||४७||
अपरा तूपचारेण सदृशाकारबन्धुवत् ।
दृक्कला वाक्खरः प्राग्गी-र्वाग्घरिः प्राङ्ङ कारता । तच्चरं तच्छलं तज्जं तज्झर - स्तञ्ञताऽट्टनम् । विट्ठलधुडतड्डारौ षण्णां तत्तोत्थ - तद्दया ॥
तद्धी - तन्नीक कुप्पोषा - प्फला-ब्बल - ककुब्भराः । अम्मयाय्यय-तल्लक्ष्मी-संव्वत्सरवयश्शया ॥ कष्षाडव-यशस्साधु-इत्येवं द्वित्वदर्शनम् ॥४८॥ प्रथमैः स्याद् द्वितीयानां द्वितासिद्धिः प्रसिद्धितः ॥ क्ख, च्छ, टु, त्थ, प्फ १४९॥
तृतीयैस्तु चतुर्थानां
ग्घ, ज्झ, ड्ढ, द्ध, ब्भ ॥५०॥
"
तैस्तैरपि च कुत्रचित् ।
ख्ख, छ्छ, ठ्ठ, थ्थ, फ्फ, घ्घ, झ्झ, ढ, ध्ध, भ्भ । अल्पतरप्रयोगत्वात्
Jain Education International
अकृत्वा गर्विताकारं परेभ्यो वृद्धिदायिनाम् । महतामङ्ग संसारे रीतिरस्ति रकारवत् ॥ णादीनां द्वित्वहेतुत्वाद् हकारोऽप्येवमस्ति चेत् । अल्पत्वादप्रसिद्धत्वात् तत्प्रयोगस्य नाऽऽदरः ॥
For Private & Personal Use Only
www.jainelibrary.org