________________
10
लोक: क्वापि गतो मित्रं स्वपदे प्रेरयत्यपि ।। सन्धिभागविपर्यासान्न लिपिस्तस्य साधनम् । इवर्णादाववर्णाद्वा विधिर्मोघस्तु भेदतः ॥ एकारस्य न कंठ्यत्वं नापि तालव्यतैषयत् । कंठ-तालव्यतायुक्ते-विजातिर्नरसिंहवत् ॥ अ-कादेर्न कथं स्वत्वं स्थानतो यदि केवलात् । वक्त्रप्रयत्नादिति चे-ददिदादेः कथं न तत् ? ।। संमत्यैव शकारादेः प्रकारोऽयं निवारितः ।।
यतस्तावदुदासीनो न स्वदेहेऽपि मूर्च्छति ॥४४॥ अथवा साध्विदमुच्यते -
अदेकार-क-यादीनां सावर्ण्य-निगद-क्रमः । जात्योच्चरितसर्गेण वर्गेण स्वयमेव च ॥ अ आ । आ आ । अ अ । आ अ ॥ यस्मादाहुः -
क्रमोत्क्रमस्वरूपेण लघूनां लघुभिः सह । गुरूणां गुरुभिः सार्धं लघूनां गुरुभिः सह ।।
गुरूणां लघुभिः सार्धं चतुर्धति सवर्णता । एवं - इ ई । उ ऊ । ऋऋ । ल ल । इति जातेः ।। ए ऐ । ओ औ । उच्चरितेन ।।
क क । क ख । क ग । कघ । क ङ। ख क ।ख ख । ख ग । ख घ । ख ङ। ग क । ग ख । ग ग ग घ । ग ङ।घकाघख । घग। घ घ । घ ङ। ङ क । ङ ख । ङ ग। ङ घ ङ ङ ।। च च । च छ। च ज । च झ । चञ । इत्येवं मकारान्ताः । वर्गेण ३। य य । ल ल । व व । स्वयम् ४ ॥४५।।
हुवजितव्यञ्जनमाश्रयन्ती द्विताऽस्ति तत्त्वादुपचारतश्च । हस्य द्वयी तूच्चरितुं न शक्या र-योर्दुरुच्चारणमेव दोषः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org