SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 10 लोक: क्वापि गतो मित्रं स्वपदे प्रेरयत्यपि ।। सन्धिभागविपर्यासान्न लिपिस्तस्य साधनम् । इवर्णादाववर्णाद्वा विधिर्मोघस्तु भेदतः ॥ एकारस्य न कंठ्यत्वं नापि तालव्यतैषयत् । कंठ-तालव्यतायुक्ते-विजातिर्नरसिंहवत् ॥ अ-कादेर्न कथं स्वत्वं स्थानतो यदि केवलात् । वक्त्रप्रयत्नादिति चे-ददिदादेः कथं न तत् ? ।। संमत्यैव शकारादेः प्रकारोऽयं निवारितः ।। यतस्तावदुदासीनो न स्वदेहेऽपि मूर्च्छति ॥४४॥ अथवा साध्विदमुच्यते - अदेकार-क-यादीनां सावर्ण्य-निगद-क्रमः । जात्योच्चरितसर्गेण वर्गेण स्वयमेव च ॥ अ आ । आ आ । अ अ । आ अ ॥ यस्मादाहुः - क्रमोत्क्रमस्वरूपेण लघूनां लघुभिः सह । गुरूणां गुरुभिः सार्धं लघूनां गुरुभिः सह ।। गुरूणां लघुभिः सार्धं चतुर्धति सवर्णता । एवं - इ ई । उ ऊ । ऋऋ । ल ल । इति जातेः ।। ए ऐ । ओ औ । उच्चरितेन ।। क क । क ख । क ग । कघ । क ङ। ख क ।ख ख । ख ग । ख घ । ख ङ। ग क । ग ख । ग ग ग घ । ग ङ।घकाघख । घग। घ घ । घ ङ। ङ क । ङ ख । ङ ग। ङ घ ङ ङ ।। च च । च छ। च ज । च झ । चञ । इत्येवं मकारान्ताः । वर्गेण ३। य य । ल ल । व व । स्वयम् ४ ॥४५।। हुवजितव्यञ्जनमाश्रयन्ती द्विताऽस्ति तत्त्वादुपचारतश्च । हस्य द्वयी तूच्चरितुं न शक्या र-योर्दुरुच्चारणमेव दोषः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy