________________
कुं खुं गुं घुं ॥ अनुस्वारो विसर्गश्च ) ( कप चापि पराश्रयौ दुःस्पृष्टश्चेति विज्ञेय लृकारः प्लुत एव च ॥ तदेतदल्पीयः । कथं चतुःषष्टिरिति भवतामपि ॥ व्यञ्जनानि त्रयस्त्रिंशत् स्वराणां सप्तविंशतिः । नवानां त्रित्वात् ॥
चत्वारोऽयोगवाहाश्च वर्णसंख्या प्रकीर्तिता ||३७||
9
अत इदम् -
वादे गुम्फे च लिखने वर्तते यस्य नौचिती । गृहकोणगतप्रायं प्रतीतं वैदिकं मतम् ॥३८॥
अथ नं पाही त्याद्यपि ॥
नृनित्यतः पे सति यः सकारः, सूते विसर्गं स च सौत्युपध्मां । द्वय्यप्यसौ काप्यपवादभूता-नुस्वारमेव स्वरवद् विवेद ॥
यस्माद् बहवः
चतुर्णामपि सूत्राणा - मितिशब्दः पुनः पुनः । स्वरत्वं व्यञ्जनत्वं च स्वसंज्ञत्वमपीष्यते ॥३९॥
-
क्रियामात्रत्वमादृत्य स्वरणं व्यक्तिराश्रयः ।
त्रितयं नैकवर्त्येव न यो (मो) दाय विपश्चिताम् ||४०|| सर्वोदाहरणस्य
Jain Education International
व्यूढा ज्ञानोष्म-झंझा भुवनतरुफलं कर्म - कक्षाऽग्निरर्हन् बुद्धयुत्था वाङ्मयाब्धिर्विटपितकरुण ) ( खण्डिताशेषशाठ्यः । स्वच्छः श्लाघैकमूर्ति — प्रकृतिपरतरैश्वर्यपीनः स्फुटयैजा नृदो नृणां स्थितार्चः स भवति भगवान् क्लृप्तसर्वार्थसिद्धिः ॥४१॥ असवर्णतयोच्यन्त- - ऊष्म- रेफ-पराश्रिताः ॥
रश ष स अं अः ) ( क
॥४२॥
तुल्यस्थानास्य-यत्नाभ्यां सवर्णः शेषसंग्रहः ॥ ४३ ॥ अनन्यत्रोदितैदादेः सवर्णत्वप्रयोजनम् ।
For Private & Personal Use Only
www.jainelibrary.org