SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कुं खुं गुं घुं ॥ अनुस्वारो विसर्गश्च ) ( कप चापि पराश्रयौ दुःस्पृष्टश्चेति विज्ञेय लृकारः प्लुत एव च ॥ तदेतदल्पीयः । कथं चतुःषष्टिरिति भवतामपि ॥ व्यञ्जनानि त्रयस्त्रिंशत् स्वराणां सप्तविंशतिः । नवानां त्रित्वात् ॥ चत्वारोऽयोगवाहाश्च वर्णसंख्या प्रकीर्तिता ||३७|| 9 अत इदम् - वादे गुम्फे च लिखने वर्तते यस्य नौचिती । गृहकोणगतप्रायं प्रतीतं वैदिकं मतम् ॥३८॥ अथ नं पाही त्याद्यपि ॥ नृनित्यतः पे सति यः सकारः, सूते विसर्गं स च सौत्युपध्मां । द्वय्यप्यसौ काप्यपवादभूता-नुस्वारमेव स्वरवद् विवेद ॥ यस्माद् बहवः चतुर्णामपि सूत्राणा - मितिशब्दः पुनः पुनः । स्वरत्वं व्यञ्जनत्वं च स्वसंज्ञत्वमपीष्यते ॥३९॥ - क्रियामात्रत्वमादृत्य स्वरणं व्यक्तिराश्रयः । त्रितयं नैकवर्त्येव न यो (मो) दाय विपश्चिताम् ||४०|| सर्वोदाहरणस्य Jain Education International व्यूढा ज्ञानोष्म-झंझा भुवनतरुफलं कर्म - कक्षाऽग्निरर्हन् बुद्धयुत्था वाङ्मयाब्धिर्विटपितकरुण ) ( खण्डिताशेषशाठ्यः । स्वच्छः श्लाघैकमूर्ति — प्रकृतिपरतरैश्वर्यपीनः स्फुटयैजा नृदो नृणां स्थितार्चः स भवति भगवान् क्लृप्तसर्वार्थसिद्धिः ॥४१॥ असवर्णतयोच्यन्त- - ऊष्म- रेफ-पराश्रिताः ॥ रश ष स अं अः ) ( क ॥४२॥ तुल्यस्थानास्य-यत्नाभ्यां सवर्णः शेषसंग्रहः ॥ ४३ ॥ अनन्यत्रोदितैदादेः सवर्णत्वप्रयोजनम् । For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy