________________
12
पररक्षापटू रेफो प्रशिष्टां प्रत्ययार्हताम् । प्राप्तो यदि तदा सत्यं सन्तः सत्त्वदयालवः ॥५२॥
अघोष-ण-न-मा-ऽन्तस्थाः ककारस्य पुरस्सराः । क्क क्ख । क्च क्छ । क्ट क्ठ । क्ण । क्त । क्थ । क्न । क्प क्फ क्म । क्य क्र । क्लक्क । क्श क्ष क्स ।।
सिक्करो दिक्खरो वाक्च दिक्छी वाक्टी किं ककृताः (?) । वृक्णा क्त सक्थि शक्नोति दिक्पालाक्फल रुक्मिणः ।। वाक्ये क्रिया क्लमं पक्व वाक्शूरो यक्ष दिक्सरः ॥५३।। ख-घ-धां न-म-यु वः स्युः ,
ख्न ख्य ख्य न ख्व । चख्नुः । नानख्मि । संख्या । विनः । आख्वयं ॥५४॥
ग-ड-बां ब-त-नादिनः । ग्ग ग्घ ग्ङ ग्ज ग्झ ग्ञ ग्ड ग्ढ ग्ण ग्द ग्ध ग्न ग्ब ग्भ ग्म ग्य ग्र ग्ल ग्व म्ह ॥
दिग्गे वाग्घृत वाग्ङ त्व-दृग्ज-वाग्झर-सिग्ञताः । वाग्डम्बर-मुदग्ढक्का-रुग्ण-ऋग्दण्ड-दिग्धनम् ।। मग्न-दिग्बल-ऋग्भीति-र्वाग्मि-भाग्याग्र-दिग्लताः ।
स्रग्विणी-वाग्हरिश्चैवं गाग्रणीनां विभा[व]ना । ड्ग घ ड्ङ । ड्ज झ ञ । ड्ड ढ ण । द ड्ध ड्न । ड्ब ड्भ ड्म । ड्य ड्रड्ल ड्व ड्ह ॥
खड्ग षडित्यतो घस्र-ङाशा-जनन-झंक्रियाः । जार्थन-डाकिनी-ढौकी-णाकृतिर्दम-धी-नयाः ॥ बालिका-भू-मनो-योधा रमा-लक्ष्मी-वशा-हयाः ॥ बा ब्य ब्ङ । ब्ज ब्झ ब्ञ । ब्ड ब्ढ ब्ण ।ब्द ब्ध न । ब्ब ब्भ ब्म । ब्य ब्र ब्ल ब्व ब्ह ।।
अबगः । अबित्यतो घस्रादयः ॥५५।। च-छ-ञ-म्यवशाश्चस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org