SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 56 __ गुरुं भाववैद्यकल्पम् । (गुरुंच बहु०)। कथम्? इत्याह-यथोचितम(?)स्नेहरहिततद्भावप्रतिपत्त्या (असंगपडिवत्तीए) । किमस्या उपन्यासः? इत्याहयतो निसर्गप्रवृत्तिभावेन हेतुना एषा असङ्गप्रतिपत्तिगुर्वी व्याख्याता (निसग्गपवित्तिभावेण०) ।। तथा भावसारा – औदयिकभावविरहेण विशेषतोऽसङ्गप्रतिपत्तिणुर्वीति । युक्त्यन्तरमाह - भगवंतेत्यादि । (भावसारा०) ॥ तदाज्ञा भगवदाज्ञा (तयाणा) । अन्यथा- गुरुबहुमानव्यतिरेकेण क्रियाउपधिप्रत्युपेक्षणादिरूपा, कुलटाउपवासादिका (अन्नहा किरिया०) । फलादन्यदफलं, मोक्षात् सांसारिकमित्यर्थः, तद्योगात् (अफलफलजोगओ) । यत आवतः संसार एव तत्त्वतस्त (त्फलं विरा)धनाविषजन्यम् । आवर्तो विशेष्यते -अशुभेति । (आवट्टे खु तप्फलं असुहाणुबंधे)॥ आयतो गुरुबहुमानः साद्यपर्यवसितत्वेन दीर्घत्वादायतो मोक्ष एव स गुरुबहुमानोऽवन्ध्यकारणत्वेन मोक्षं प्रति हेतुना (आयओ गुरु०) । यतश्चैवमत एष गुरुबहुमानोऽत्र शुभोदयः, प्रकृष्टतद० - शुभोदयानुबन्धः ॥ (एसेह सुहोदए पगिट्ठ०) ॥ अत्र - गुरुबहुमानसुन्दरत्वे (एत्थ) ॥ स तावदधिकृतप्रव्रजित एवंप्रज्ञो- विमलविवेकात् , एवंभावः - प्रकृत्या, एवंपरिणामः - सामान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् (से एवंपण्णे०)। द्वादशमासप्रव्रज्ययाऽतिक्रामति सर्वदेवतेजोलेश्यां सामान्येन शुभभावरूपाम् (दुवालसमासिएणं०) ॥ एवमाह महामुनिः श्रीवीरः । तथा चागमः - "जे इमे अज्जत्ताए समणा निग्गंथा एए णं कस्स तेउल्लेसं वीईवयंति ? । गो०, मासपरियाए समणे निग्गं[थे] वाणमंतराणं तेउल्लेसं वीइवयइ । एवं दुमासपरियाए · असुरिंदवज्जिआणं भवणवासीणं । तिमासपरिया० असुरकुमारिंदाणं, चउमा० चंदिमसूरवज्जिआ(अ)गहनक्खत्ततारारूवाणं जोइसिआणं, पंचमा० चंदिमसूरि०, छम्मा० सोहम्मीसाणाणं, सत्तमा० सणं० माहिदाणं ।" एवं कल्पद्विकवृद्धया - 'दस मा० आणय पाणय आरण अच्चुआणं, एक्कारसमा० गेविज्जाणं दे०, बारमा० अणुत्तरोववाइआणं" । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy