SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सामान्येन (पवयणमाइ० ) || विशेषेण (पंचसमिए०) || अनर्थपर एतत्त्यागः प्रवचनमातृत्यागः । अव्यक्तस्य- भावबालस्य । (अणत्थपरे०) || सम्यगेतद् विजानातीति योगः || शिशुर्हि जननीत्यागाद् विनश्यति (सिसुजणणि० ) ॥ अत्र-भावचिन्तायां (वियत्ते एत्थ० ) । एतत्प्रवचनमातृफलभूतो भावपरिणत्या || (एयफलभूते) ॥ 55 - सम्यगेतदनन्तरोदितं विजानाति ( सम्ममेयं ० ) ॥ एतदेवाह - द्विधा परिज्ञा, बोध- तद्गर्भक्रियारूपा, ज्ञ-प्रत्याख्यानभेदात् (दुविहाए ) ॥ आश्वासप्रकाशरूपं द्वीपं दीपं च 'विजानातीति वर्त्तते । इह भवाब्धौ आश्वासदीपः, मोहान्धकारे प्रकाशदीपश्च । आद्यः स्पन्दनं प्लवनं तद्वान्, इतरश्च द्वितीयोऽपि स्थिराऽस्थिरभेदः । ( तहा आसासपयासदीवं) || असन्दीन- स्थिरौ तो क्रमात् क्षायिकज्ञान- चारित्ररूपौ तदर्थमुद्यच्छति (असंदीणथिरत्थमुज्जमइ ) ॥ फलं प्रति (अणूसगे) ॥ निःसपत्नश्रामण्यव्यापारः (असंसत्त०) | निर्वाणसाधिकां (भावकिरियं) | व्याधितसुक्रियाज्ञातेन ( वाहियसुकिरियानाएण) || यद् तथा न कण्डूलकण्डूयनकारिवद् विपर्यस्तः (विण्णाया सरूवेण) || वेदनाया इति प्रक्रमः (निव्विण्णे०) || तं व्याधिं (तमवगच्छिय) । देवतापूजादिप्रकारत : (जहाविहाणओ) | आरोग्यप्रतिबन्धाद्धेतोः (तप्पडिबंधाओ ) ॥ शिरावेध - क्षारपात भावेऽपि व्याधिशमाद् यदारोग्यं तदवबोधेन इष्टस्यारोग्यस्य निष्पत्तेर्हेतोरनाकुलः ॥ (सिराखाराइजोगेण० इट्ठनिप्फत्तीओ) | Jain Education International - तं सुगुरुं कर्मव्याधिं चाऽवगम्य पूर्वं तृतीयसूत्रोक्तविधानेन प्रतिपन्नः सुक्रियां - प्रव्रज्याम् (तमवगच्छिय पुव्वुत्त० ) ।। चरणारोग्यप्रतिबन्धविशेषात् (तप्पडिबंधविसेसओ) | कुशलाशयस्य क्षायोपशमिकभावस्य वृद्धया स्थिरः - चित्तस्थैर्येण सदास्तिमितो भावद्वन्द्वविरहात् प्रशान्तः (कुसलसिद्धीए थिरासयत्तेण ) || For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy