________________
हेतुना ॥
क्षण: प्रस्तावो दुर्लभः सर्वकार्योपमातीतः सिद्धिसाधकधर्मसाधकत्वेन
>
शक्तितोऽपि क्रोधाद्यभावात् (संतं) | निष्क्रियत्वादव्याबाधम् || ( अव्वाबाहं)
एतं संसारव्युच्छेदं (साहेमि एयं ) |
समृध्यति च मम समीहितं संसारव्यवच्छेदनं, गुरुप्रभावात् ॥ ( समिज्झइ य०) ||
भार्यादीनि (सेसे वि) ॥
अबुध्यमानेषु च मातापित्रादिषु कर्मपरिणत्या हेतुभूतया विदध्याद् यथाशक्ति तदुपकरणं - अर्थजातादि आयोपायशुद्धस्वमत्या (अबुज्झमाणेसु) । ततोऽन्यसम्भूतिरायः । कलान्तरादिरूप उपायः ॥
।
शासनोन्नतिहेतुत्वात् (धम्मप्पहाणजणणी०) |
अन्यथाऽनुपध एव भावत उपधायुक्तः स्यात् (अण्णा अणु० ) ॥
उक्तं च
52
“निर्माय एव भावेन, मायावांस्तु भवेत् क्वचित् ।
पश्येत् स्वपरयोर्यत्र सानुबंधं हितोदयम् ||१|| "
तथा तथा एतद् दुःस्वप्नादिकथनेन सम्पादयेद् धर्माराधनम् (तहा
तहेयं ० ) ।।
मातापित्रादीनित्यर्थः (चएज्ज) || अस्थानग्लानौषधार्थत्यागज्ञातेन ॥ एतदेवाह – से जहेत्यादि । भार्याद्युपलक्षणम् (अम्मापिति०) ।। अनेक: (आतङ्कः) सद्योघाती रोगः ॥
कदाचिद् भवतोऽपीत्येवंरूप औषधभावे संशयः ॥
तथा - तेन वृत्त्याच्छादनादिप्रकारेण संस्थाप्य ( तहा संठविय) ॥ स्ववृत्तिनिमित्तं च । त्यागोऽत्यागः - संयोगफलत्वात् । अत्यागस्त्यागो
वियोगफलत्वात् ॥
फलदर्शिनः (एयदंसिणो ) ॥ स- पुमान् ॥ मात्रादीन् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org