SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ हेतुना ॥ क्षण: प्रस्तावो दुर्लभः सर्वकार्योपमातीतः सिद्धिसाधकधर्मसाधकत्वेन > शक्तितोऽपि क्रोधाद्यभावात् (संतं) | निष्क्रियत्वादव्याबाधम् || ( अव्वाबाहं) एतं संसारव्युच्छेदं (साहेमि एयं ) | समृध्यति च मम समीहितं संसारव्यवच्छेदनं, गुरुप्रभावात् ॥ ( समिज्झइ य०) || भार्यादीनि (सेसे वि) ॥ अबुध्यमानेषु च मातापित्रादिषु कर्मपरिणत्या हेतुभूतया विदध्याद् यथाशक्ति तदुपकरणं - अर्थजातादि आयोपायशुद्धस्वमत्या (अबुज्झमाणेसु) । ततोऽन्यसम्भूतिरायः । कलान्तरादिरूप उपायः ॥ । शासनोन्नतिहेतुत्वात् (धम्मप्पहाणजणणी०) | अन्यथाऽनुपध एव भावत उपधायुक्तः स्यात् (अण्णा अणु० ) ॥ उक्तं च 52 “निर्माय एव भावेन, मायावांस्तु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबंधं हितोदयम् ||१|| " तथा तथा एतद् दुःस्वप्नादिकथनेन सम्पादयेद् धर्माराधनम् (तहा तहेयं ० ) ।। मातापित्रादीनित्यर्थः (चएज्ज) || अस्थानग्लानौषधार्थत्यागज्ञातेन ॥ एतदेवाह – से जहेत्यादि । भार्याद्युपलक्षणम् (अम्मापिति०) ।। अनेक: (आतङ्कः) सद्योघाती रोगः ॥ कदाचिद् भवतोऽपीत्येवंरूप औषधभावे संशयः ॥ तथा - तेन वृत्त्याच्छादनादिप्रकारेण संस्थाप्य ( तहा संठविय) ॥ स्ववृत्तिनिमित्तं च । त्यागोऽत्यागः - संयोगफलत्वात् । अत्यागस्त्यागो वियोगफलत्वात् ॥ फलदर्शिनः (एयदंसिणो ) ॥ स- पुमान् ॥ मात्रादीन् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy