________________
सम्भवत्येतत् तत: पुरुषोचितमेतत् (पुरिसोचियमेयं) ॥ दान्तिकमाह - परीत्तसंसारः (सुक्कपक्खिगे० ) ॥
53
अप्राप्तबीजादिपुरुषः (अपत्तबीजाइ० ) |
'कदाचिदोषधं सम्पादयितुं शक्यते कदाचिन्न' इत्येवंरूपा (विभासा ) | कालसहत्वं च व्यवहारतः, तथा जीवनसम्भवात् निश्चयतस्तु न | सौविहित्यापादनप्रकारेण (तहा) | विशिष्टगुर्वादिभावेन धर्मकथादित्वात्
"
(विसिगुरु० ) ॥
साधुः - धर्मशीलः । सिद्धौ विषये (सिद्धीए ) |
,
स- शुक्लपाक्षिकः तान् - मात्रादीन्, जीवयेत् आत्यन्तिकं अमरणावन्ध्यकारणसम्यक्त्वादियोगेनेत्यर्थः ( स ते ओसहाइ० ) |
एतं यत्तत्त्यागः (पुरिसोचियमेयं) |
भगवान् महावीरो गर्भेऽभिग्रहप्रतिपत्ता ( भगवं एत्थ नायं ) ॥ एष धर्मः सताम् (एस धम्मो सयाणं) | शोकं प्रव्रज्याग्रहणोद्भवम् ( अम्मापिइसोगं ) | समधिवासितो गुरुणा गुरुमन्त्रेण (समहिवासिए) ॥३॥
सुविधिभावत: करणात् क्रियाफलेन युज्यते (किरियाफलेण जुज्जइ) | क्रियात्वात् सम्यक् ॥
मिथ्याज्ञानं (न विवज्जयमेइ) ॥ विपर्ययाभावेऽभिप्रेतसिद्धिः स्यात्, उपायप्रवृत्तेः (एयाभावे० ) | नाऽविपर्यस्तोऽनुपाये प्रवर्त्तयेत् । उपायप्रवृत्तिरेव हि अविपर्यस्तस्याऽविपर्यस्तता (नाविवज्जत्थो०) || तत्सतत्त्वत्याग उपायसतत्त्वत्याग एव अन्यथा स्वयमुपेयमसाधयतः ( तस्सतत्तच्चाओ अण्णहा ) || तदसाधकत्वाविशेषादनुपायस्याप्युपायप्रसङ्गात् (अइप्पसंगाओ ) । न चैवं व्यवहारोच्छेदः, निश्चयनयमतमेतत् ॥
स-एवं प्रव्रजितः (से) ॥ ग्रहणासेवनरूपां आदत्ते (सिक्खमाइयइ) || तत्त्वार्थदर्शी (भूयत्थदरिसी) |
नेतो गुरुकुलवासादन्यत् हितं तत्त्वमिति मन्यते (न इओ हियतरं०) । अनुष्ठेयं प्रति बद्धलक्ष: ( बद्धलक्खे) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org