SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (तदारंभो ॥ आत्मानुगामुकत्वेनात्मभूतं धर्मानुष्ठानम् (एयं आयभूयं) || एतत् सम्यग् विधिना वर्त्तनम् || (भावमंगलमेयं) || अधिकृतसमाचारनिष्पत्तेः (तन्निप्फत्ती ) || अनेकयोनिभावी (पुणो पुणो ऽणुबंधी) || परमानन्दो मोक्षः (परमाणंदहेऊ ) ॥ प्रकाशका अर्हदादयः (एयधम्मपयासयाणं) | 51 पालकाः प्ररूपकाश्च यत्यादयः (एयधम्मपालयाणं, ०परूवयाणं ) ।। प्रतिपत्तारः श्राद्धादयः ( ० पवज्जगाणं ) ॥ भवतु ममैतत् कल्याणं ( होउ ममेयं) अधिकृतधर्मप्रतिपत्तिरूपम् ॥ यतीनामवपातकारी आज्ञाकारी (अववायकारी ) ॥ एतत्तदाज्ञाकारित्वम् (० च्छेयणमेयं) || एतस्य धर्मस्य (एतस्स जोग्गयं) ग्रन्थ्यादिभेदेन (विसुद्धे) ॥ शुभकण्डकवृद्ध्या (विसुज्झमाण० ) ॥२॥ यथोदितगुणः संसारविरक्तः संविग्न इत्यादिना (जहोदियगुणे ) ॥ एतं यतिधर्मम् (एयं ॥ क्रियाविशेषणम् (अपरोवतावं ) || अनुपाय एष परोपतापः ॥ स्वधर्मप्रतिपत्तावपि परोपतापरूपात् (अकुसलारंभओ ) || मातापितृप्रकारानाह - उभयलोगसफलेत्यादि । एवं से वि बोहिज्जेत्येतदन्तम् ॥ उभयलोकसफलं जीवितं, प्रशस्यत इति शेषः ॥ समुदायकृतानि कर्माणि समुदायफलानि, प्रक्रमादत्र शुभानि ; इत्यनेन भूयोऽपि योगाक्षेपस्तथा चाह एवं सुदीर्घोऽवियोगो भवपरम्परया सर्वेषामस्माकम् (एवं सुदीहो० ) || अन्यथा - एवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः ॥ योग्यं चैतन्मनुजत्वम् (जोग्गं च एयं०) || स्वकार्ये धर्मलक्षणे संवरस्थगितप्राणातिपातादिच्छिद्रम् ॥ ( जुत्तं सज्जे) ॥ Jain Education International — For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy