SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ [97] मामीना गमन थकी पुठे कोढ थाइ । मासीना गमन धकी डाबि अंगि गुबडा थाइ ॥ ४८ पितृव्यपत्नीगमने कटिकुष्टं प्रजायते । स्वसुतागमने चैव रक्तकुष्टं प्रजायते ॥ ४९ काकीना गमन थकी कडि कोढ थाइ । पुत्रीना गमन थकी रातो कोढ थाइ ॥ ४९ स्वकीयभगिनीयाने पीतकुष्टं प्रजायते । भ्रातृभार्या(भिगमने युग्मकुष्टं प्रजायते ॥ ५० बहिनना गमन थकी पीलो कोढ थाइ । भोजाइना गमन थकी बेहु पासे कोढ थाइ ॥ ५० स्ववधूगमने चैव कृष्णकुष्टं प्रजायते । नृपाङ्गनाभिगमने जायते दद्रुमण्डलम् ॥ ५१ पुत्रभार्यागमन थकी कालो कोढ थाइ । राजानी राणीना गमन थकी पामि द्रादना मंडल ॥ ५१ मित्रभार्याभिगामी च मृतभार्या प्रजायते । स्वगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरः ॥ ५१ मित्रभार्याना गमन थकी ते नरनी स्त्री मरी जाइ । आपणा गोत्रनी स्त्री प्रसंग भगंदर रोग पामि ॥ ५२ तपस्विनीप्रसंगेण प्रमेहो जायते गदः । दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तवान् ॥ ५३ तपस्विनी स्त्री प्रसंग थकी प्रमेहना रोग पामि । दीक्षितस्त्रीना प्रसंग थकी रक्तपित्त नाम रोग पामि ॥ ५३ श्रोत्री (त्रि ) यस्त्रीप्रसङ्गेन जायते मस्तके व्रणी । स्वजातिजायागमने जायते हृदये व्रणी ॥ ५४ ब्राह्मणीना प्रसंग थकी माथे गुबडा थाइ । स्वकुटुंबस्त्री गमन थकी ही गुबडु था ॥ ५४ हीनजातिषु गमना - ज्जायते चरण- व्रणी । पशुयोनौ च गमनात् मूत्रघातः प्रजायते ॥ ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520508
Book TitleAnusandhan 1997 00 SrNo 08
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy