________________
[96]
विद्यापुस्तकनो चोर जन्मनो मुगो थाइ ।
वस्त्रनो चोर वेषधारी, उननो चोर रोम घणा पामि ॥। ४१
पट्टसूत्रस्य हरणान्निर्लोमा जायते नरः । औषधाहरणाच्चैव सूर्यवातः प्रजायते ॥ ४२ हीरागलनो चोर रोम रहीत थाइ । औषधनो चोर सूर्यवाय रोग पामि ॥ ४२ रक्तवस्त्रप्रवालादि-हारी स्यात् रक्तवातवान् । विप्ररत्नापहारी च अनपत्य ( : ) प्रजायते ॥ ४३
रातोवस्त्र प्रवालादिनो चोर रतवायु थाए | ब्राहमणादिकना रत्नानो चोर छोरु न थाए || ४३ देवस्वहरणाच्चैव जायते विविधज्वरी । नानाविधद्रव्यचौर्ये जायते ग्रहणी गदाः ॥ ४४
देवना द्रव्यनो चोर पामि विविधप्रकारि ज्वर । अनेक प्रकारना द्रव्यनो चोर संग्रहणी रोग पामि ॥ ४४ मातृगामी भवेत् यस्तु लिङ्गं तस्य विनश्यति ॥ चण्डालीगमने चैव हीनकुष्टं प्रजायते ॥ ४५
मातानु गमननो करणार तेहनुं लिंग विणसे । चांडालीगमन थकी हीन कोढ पामि ॥ ४५ गुरुजायाभिगमने मूत्रकृच्छ्रं प्रजायते विश्वस्थ भार्यागमने गजचर्म्मा प्रजायते ॥ ४६
गुरुनि स्त्रीना गमन थकी मूत्रकृच्छ रोग थाइ । विश्वासकारीनी स्त्री गमने हाथीना सरिखो चर्म थाइ || ४६ मातृसपत्नीगमने जायते चाश्मरी गदः । पितृश्वसायाः गमने दक्षिणाङ्गे व्रणीभवेत् ॥ ४७
अपरमाताना गमन थकी पाणही ( पाहणी) उपजइ । फोइना गमन थकी जमणे पासे गुबडा थाइ ॥ ४७ मातुलीगमने चैव पृष्टीकुष्टं प्रजायते । मातृश्वसाभिगमने वामाङ्गे व्रणवान् भवेत् ॥ ४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org