SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ [95 ] दुधनो चोर घणु मातर करी । दहीनो चोर पामि मेद रोग रसोली प्रमुख ॥ ३४ मधुचौरः स पुरुषो जायते बस्तिगंधवान् । इक्षुविकारहारी च भवेदुदरगुप्फवान् ॥ ३५ मधुनो चौर पामि वस्तीगंधवत् । गुड खांड प्रमुखनो चौर पेट मध्ये गोलो थाइ ॥ ३५ लोहहारी च पुरुषो बर्बराङ्गः प्रजायते । तिलचौर्येण भवति जायते मेदसा युतः ॥ ३६ लोहनो चौर बोकडा सरिखो देहि गंधाद । तेलनो चौर खाजनी पीडा पामि ॥ ३६ आमान्नहरणाच्चैव दन्तहीनः प्रजायते । पक्वान्नहरणाच्चैव जिह्वारोगः प्रजायते ॥ ३७ काचा धाननो चोर दंतहीन थाइ। पाका अन्ननो चोर जिभे रोग पामि ॥ ३७ फलहारी च पुरुषो जायते व्रणिताङ्गलिः । ताम्बूलहरणाच्चैव श्वेतोष्टः प्रजायते ॥ ३८ फलनो चोर पामि आंगलीए गुबडा । तंबोलनो चोर धोला होठ थाइ ॥ ३८ शाकहारी च पुरुषो जायते नीललोचनः । कन्दमूलस्य हरणात् इस्वपाणिः प्रजायते ॥ ३९ पत्रशाकनो चोर नीला लोचन पामि । कंदमूलनो चोर नाहना हाथ पामि ॥ ३९ सौगन्धिकस्य हरणात् दुर्गन्धाङ्गः प्रजायते । दारुहारी च पुरुषो श्विन्नपाणिः प्रजायते ॥ ४० . सुगंधनो चोर दुर्गंध अंग पामि । काष्टनो चोर हाथ गलि श्रवइ ॥ ४० विद्यापुस्तकहारी च कलमूकः प्रजायते । वस्त्रहारी च शैलूष-स्तूर्णाहारी च लोमशः ॥ ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520508
Book TitleAnusandhan 1997 00 SrNo 08
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy