________________
[98]
हीनजातिस्त्रीगमन थकी पगे गुबडु थाइ ।
पशुजातिना गमन थकी मूत्रकच्छ रोग पामि ।। ५५ श्विनो योनौ च गमनात् भुजस्तम्भः प्रजायते । गर्भपातकजा(:) रोगाः यक्षप्लीहजलोदराः ॥ ५६
अश्वनी जातिना गमनथी हाथ स्तंभ सरीखा थाइ । गर्भपातक थकी कालजु वाधे पीहो वाधइ जलोदरादि
वाधइ ॥५६॥ मयूरघातने चैव जायते कृष्णमण्डलम् । हंसघाति(ती) भवेद्यस्तु तस्य स्यात् श्वेतमण्डलम् ॥ ५७
मोरना मारनइ काला धाम दीले थाइ ।
हंसनी घातक नइ धोला मांडला थाइ ॥ ५७ कुर्कुटे निहते चैव वक्रनाशं( सं ) प्रजायते । पारापतस्याभिघाते पीतपाणिः प्रजायते ॥ ५८
कुकडाना मारनइ वाकु नाक पामि ।
पारेवानो मार पीला पग थाइ ।। ५८ शुकसारसयोर्घाते नरः स्खलितवान् भवेत् । बकघाती दीर्घगलः काकघातीत्वऽवुर्चक:(?) ॥ ५९
सुडासारसनो मार खलन घणु पामि । __ बगनो मार लाबी कोटि पामि, कागनो मार एके दिशे देखइ।।५९॥ महिषीघातने चैव कृष्णगुल्मः प्रजायते । एवं नानाविधा दोषाः स्युः दुष्कर्मविपाकतः ॥ ६०
महिषीनो मार काला गुबड थाइ ।
एहवा प्रकारना रोग भूडा कर्म थकी पामि ॥६० एते दोषा: नराणां च नरकान्ते न शंसयः (संशयः)। स्त्रीणामपि भवंत्येते निजदुष्कर्मसङ्क्रमात् ॥ ६१
ए रोग नरनइ नरके जाइ न शंसय ।
नारिनी जातिने पण थाइ आपणा कर्म विपाक थकी ॥ ६१॥ एवं कर्मविपाकं च श्रुत्वा संसारभीरवः । कुर्वन्ति बहुपुण्यानि यथा कर्मक्षयो भवेत् ॥ ६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org