SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [98] हीनजातिस्त्रीगमन थकी पगे गुबडु थाइ । पशुजातिना गमन थकी मूत्रकच्छ रोग पामि ।। ५५ श्विनो योनौ च गमनात् भुजस्तम्भः प्रजायते । गर्भपातकजा(:) रोगाः यक्षप्लीहजलोदराः ॥ ५६ अश्वनी जातिना गमनथी हाथ स्तंभ सरीखा थाइ । गर्भपातक थकी कालजु वाधे पीहो वाधइ जलोदरादि वाधइ ॥५६॥ मयूरघातने चैव जायते कृष्णमण्डलम् । हंसघाति(ती) भवेद्यस्तु तस्य स्यात् श्वेतमण्डलम् ॥ ५७ मोरना मारनइ काला धाम दीले थाइ । हंसनी घातक नइ धोला मांडला थाइ ॥ ५७ कुर्कुटे निहते चैव वक्रनाशं( सं ) प्रजायते । पारापतस्याभिघाते पीतपाणिः प्रजायते ॥ ५८ कुकडाना मारनइ वाकु नाक पामि । पारेवानो मार पीला पग थाइ ।। ५८ शुकसारसयोर्घाते नरः स्खलितवान् भवेत् । बकघाती दीर्घगलः काकघातीत्वऽवुर्चक:(?) ॥ ५९ सुडासारसनो मार खलन घणु पामि । __ बगनो मार लाबी कोटि पामि, कागनो मार एके दिशे देखइ।।५९॥ महिषीघातने चैव कृष्णगुल्मः प्रजायते । एवं नानाविधा दोषाः स्युः दुष्कर्मविपाकतः ॥ ६० महिषीनो मार काला गुबड थाइ । एहवा प्रकारना रोग भूडा कर्म थकी पामि ॥६० एते दोषा: नराणां च नरकान्ते न शंसयः (संशयः)। स्त्रीणामपि भवंत्येते निजदुष्कर्मसङ्क्रमात् ॥ ६१ ए रोग नरनइ नरके जाइ न शंसय । नारिनी जातिने पण थाइ आपणा कर्म विपाक थकी ॥ ६१॥ एवं कर्मविपाकं च श्रुत्वा संसारभीरवः । कुर्वन्ति बहुपुण्यानि यथा कर्मक्षयो भवेत् ॥ ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520508
Book TitleAnusandhan 1997 00 SrNo 08
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy