________________
[14]
प्रतिलोमेन कर्तव्यम् । प्रथमे पादे पञ्चमो यो वर्णः स एव चतुर्थपदान्त्य (:) अन्य द् यथाप्रशस्तमेव शङ्खबन्धे ||
यथा ससत्यजयदेहाय देहारूढरसानघ ।
घनसार नमस्तेह हस्तेशूलाऽखिला श्रिय ॥ ३ ॥
छत्रबन्धे - द्वितीयपादान्त्यो वर्णः स एव तृतीयपादादौ चतुर्थपादान्ते च कर्त्तव्यः । तृतीयपादे यश्चतुर्थ (:) स एव पञ्चमः, यश्चाष्टमः स एव नवमः, द्वादश: स एव त्रयोदशः । अन्यद् यथाप्राप्तम् । एवं चेच्छत्रबन्धः ॥
यश्च
यथा युष्माकं भूतये भूयात्सा भवानी भवप्रिया । या तु देववपुर्भाग-गमिता स्वस्वरूपया ॥ ४॥
छत्रबन्धान्तरे-यो द्वितीयपादान्त्यो वर्णः स एव तृतीयपादादौ च चतुर्थपादान्ते च कर्त्तव्यः । तथा तृतीयपादादौ वर्णत्रयमनुलोमप्रतिलोमात्मकम् । तथा अन्तिमं च वर्णत्रयमपि चेच्छत्र बन्धान्तरे ||
यथा शिवेन जगतां सैषा, गौरी सकलसंमता ।
तारिका कारिता मामा, या या मातास्तु तत्सुता ॥ ५ ॥
शूलबन्धे - य आद्यो वर्णः स एव तृतीय: पञ्चमश्च; द्वितीयपादान्त्यो वर्णो य: स एव तृतीयपादाद्यः, तत्पञ्चमश्चतुर्थपादान्त्यश्च कर्त्तव्यः । तथा तृतीयपादे यः षष्ठः स एव सप्तमः अष्टमश्च, चतुर्थपादे वर्णद्वयं अनुलोमप्रतिलोमात्मकम् । एवं चेच्छूलबन्धः ||
यथा सर्वसत्त्वमं वेद्मि त्वामीशं नाशितक्लम ।
,
'मदमोदमना नाना, नाम साररसा दम ॥ ६ ॥
धनुर्बन्धे - प्रथमपादादौ यदक्षरद्वयं अनुलोमात्मकं तच्चतुर्थपादान्ते प्रतिलोमात्मकं कर्त्तव्यम् । तथा द्वितीयपादान्ते अक्षरद्वयं अनुलोमं तृतीयपादान्ते प्रतिलोमेन स्यात् । तथा प्रथमपादान्तवर्णद्वयमनुलोमं द्वितीयपादादौ द्वितीयपादान्ते चद्वर्णद्वयं तदनुलोमप्रतिलोमरूपम् । एवं चेद्धनुर्बन्धो भवेत् ॥
१. आकृति ३. । २. आकृति ४. । ३. रक्षिका इति प्रतिपार्श्वे टि । ४. मदो नुद्यते छिद्यतेऽनेनेति मदनो दमनो यस्य इति प्रति प्रार्श्वे टि. । ५. आकृति ५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org