________________
[13]
१६ आकृतिओ पण सुविधा खातर पाछण एकी साथे आपवामां आवी छे. तेमां क्यांक क्षति होय तेम लाग्युं छे, परंतु मूळ प्रतिमां जेम छे, तेमज लगभग रहेवा दीधुं छे.
नृसिंहविरचिता
बन्धकौमुदी नमस्तस्मै नृहरये, संसारार्णवसेतवे । भक्तिनम्रजनानन्दसन्दोहविधिहेतवे ।। केषाञ्चिदिह बन्धानां लक्ष्यदृष्टया(ष्टय)नुसारतः । लक्षणं श्लक्ष्णमस्माभिर्बालबोधविवृद्धये
यथामति नृसिंहेन, क्रियते बन्धकौमुदी ॥ ३ ॥ तत्राऽऽदौ पद्मबन्धे-सर्वपदाद्यो वर्णः स एवान्त्यः, तथा श्लोकप्रथमपादादौ अन्त्यवर्ण(:) पादान्ते च वर्णत्रयं अनुलोमप्रतिलोमात्मकम् । प्रथमपादान्ते द्वितीयपादादौ च वर्णत्रयं गतागतम् । तथा तृतीयपादान्ते च चतुर्थपादादौ च वर्णत्रयं गतागतम् । एवं चेत् पद्मबन्ध : ॥
वरतात महादेव वदेहान्ते तनो शिव । वशिनो लोकपालांव 'बलापाकृन्नुतारव ॥ १ ॥ प्रस्तारस्तु ॥
कलशबन्धे - यो द्वितीयो वर्णः स एव चतुर्थः, यः षष्ठ : स एव सप्तमः, यश्चैकादशः स एव श्लोकान्तश्च । द्वितीयपादान्ते यदक्षरद्वयं प्रतिलोमविलोमेन तृतीयपादादौ कर्त्तव्यम् । उत्तरार्द्ध यः षष्ठः स एव द्वादशः । एवं चेत् कलशबन्धः ।।
गौरी गिरीन्द्रजा जाततनुभा भात धीरसा । सा रराजेह विविधं या विद्युद्युतिसप्रभा ॥२॥
शङ्खबन्धे - यश्चाद्यो वर्ण : स एव द्वितीयः, यः पञ्चमः पूर्वार्दै स एवाष्टमः, यः षष्ठः स एव नवमः । त्रयोदशचतुर्दशपञ्चदशषोडश(शा)श्चत्वारो वर्णाः प्रतिलोमेन तृतीयपादादौ कर्तव्याः । तृतीयपादान्ते यदक्षरद्धयं तच्चतुर्थपादादौ
१. बले दैत्यमप(पा)करोतीति स इन्द्रस्तेन नुतस्तत्र सम्बोधनम् इति प्रतिपार्श्वे टि. । २. शब्दगोचरः । ३. आकृति १ ।
४. आकृति २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org