SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ त्रिभुवनपातकशातककुशलं भुवि जीवितसुविशालं । पदसुरमौलिकुसुमसु (शु)चिमालं अर्द्धचन्द्रसमभालम् || ११ ।। ॥ राग मल्हार ॥ भगवती सीमन्धरवाणी मित्राचारमयूरी रे संश (स) दी (दि) शंसति शिवपथकुशलं दर्शनमङ्गलपूरी रे ||१२ भगवती० ॥ सीमन्धरमुखमेरुवासिनी गणिमुखगहनि (न) मटन्ती रे भविभवकर्मभुजङ्गमसङ्गम अमृतमास ( ? ) घुटन्ती रे || १३ भग० || त्रिभुवनमोहनकोटकोटिकुलचरणकृते विचरन्ती रे सुरनरमुनिजनमोदकारिणी कणदरीषु रमन्ती रे || १४ भग. ॥ शिवपथकेकारवं धरन्ती गुणकलापभरपूरी रे सकलसभाजनबोधकारिणी मेघनादे मुखिसूरी ( ? ) रे ।। १५ ।। ॥ राग मालवा गउडी ॥ नवकनकाम्बुजपद सञ्चारं जनहितकृतावतारं त्रिभुवनजनशिवपददातारं रागादिकजेतारम् || भज रे सीमन्धरनेतारम् || १६ || प्रातिहार्यरमणीगलहारं त्रिजगतईलतनिवारं भवपारावारागतपारं भविजनकर्मकुठारम् || इन्द्रसभागुणसुगणविचारं ( ? ) मोहमद नहोतारम् || १७ || दर्शनजिन (निजन ? ) गतदुरितविकारं जन्तूपकारविहारं बिहरमानपुरुषोत्तमसारं अनन्तवरविदगारम् || १८ || जन्मादिषु कृतमरुदधिकारं जनतादली (लि) तभवारं श्रुतमणिकनकरूपप्राकारं पदहरचामरधारं ।। शुभज (य) सो विस्तारम् ॥ १९ ॥ ॥ राग घोरणी ॥ चेतनचतुरविचार चेति (त) सि चिन्ति (न्त ) य सार सीमन्धरगुणमणिसागरं रे ॥ २० ॥ समवसरणशृङ्गारमशोकतरूणा (णां) विस्तारमतिशयकुमुद सुधाकरं रे ।। २१ ।। [11] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520503
Book TitleAnusandhan 1994 00 SrNo 03
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1994
Total Pages54
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy