________________
त्रिभुवनपातकशातककुशलं भुवि जीवितसुविशालं । पदसुरमौलिकुसुमसु (शु)चिमालं अर्द्धचन्द्रसमभालम् || ११ ।।
॥ राग मल्हार ॥ भगवती सीमन्धरवाणी मित्राचारमयूरी रे
संश (स) दी (दि) शंसति शिवपथकुशलं दर्शनमङ्गलपूरी रे ||१२ भगवती० ॥ सीमन्धरमुखमेरुवासिनी गणिमुखगहनि (न) मटन्ती रे
भविभवकर्मभुजङ्गमसङ्गम अमृतमास ( ? ) घुटन्ती रे || १३ भग० ||
त्रिभुवनमोहनकोटकोटिकुलचरणकृते विचरन्ती रे
सुरनरमुनिजनमोदकारिणी कणदरीषु रमन्ती रे || १४ भग. ॥ शिवपथकेकारवं धरन्ती गुणकलापभरपूरी रे सकलसभाजनबोधकारिणी मेघनादे मुखिसूरी ( ? ) रे ।। १५ ।। ॥ राग मालवा गउडी ॥
नवकनकाम्बुजपद सञ्चारं जनहितकृतावतारं त्रिभुवनजनशिवपददातारं रागादिकजेतारम् || भज रे सीमन्धरनेतारम् || १६ || प्रातिहार्यरमणीगलहारं त्रिजगतईलतनिवारं भवपारावारागतपारं भविजनकर्मकुठारम् || इन्द्रसभागुणसुगणविचारं ( ? ) मोहमद नहोतारम् || १७ || दर्शनजिन (निजन ? ) गतदुरितविकारं जन्तूपकारविहारं बिहरमानपुरुषोत्तमसारं अनन्तवरविदगारम् || १८ || जन्मादिषु कृतमरुदधिकारं जनतादली (लि) तभवारं श्रुतमणिकनकरूपप्राकारं पदहरचामरधारं ।। शुभज (य) सो विस्तारम् ॥ १९ ॥
॥ राग घोरणी ॥
चेतनचतुरविचार चेति (त) सि चिन्ति (न्त ) य सार सीमन्धरगुणमणिसागरं रे ॥ २० ॥ समवसरणशृङ्गारमशोकतरूणा (णां) विस्तारमतिशयकुमुद सुधाकरं रे ।। २१ ।।
[11]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org