SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सिंहासनपदकारमुत हरिचमेति (?) चामरं रे छत्रत्रयतलतारममरामृतसुखकारजगदाधारमुदारमुपवर (?) चेतन चेतसी रे ।। २२ ।। ॥ राग मल्हार ॥ त्रिलोकपूजितपादनलिनं अनन्ततूं(?) बलिनं (देवदेवं) अर्हतं (न्त) सीमन्धरसुभगं निरीहनिःसङ्गं प्रणमत हृदि रङ्गम् ।। २३ ।। कुङ्कुमवसुतनुमृदुकुन्तलिनं शममरालनलिनं वार्षिकदानावसरे भविनं सुरतरुकरतलिनं भजत मधुर-गलिनम् ।।२४ ।। निर्ज़ितभवकर्मरिपुद लिनं अतिसु(शु)चिसु(शु)भकलिनं प्रादुरजोगङ्गाम्बुतरङ्गमनशुप्रं(?)गुलिनं र(अ?)मलीकृतभलिनम् ।।२५ ।। स्वस्तिकमङ्गलप्रमुखमङ्गलैरङ्कितपदनलिनं सकलचन्द्रमुनिसुरतरुफलिनं विनतमुशलहलिनं जिनवपरमतलिनम् ।।२६।। ॥ कलशः राग धन्यासी(श्री) ॥ धीधना हे जना सहृदया वरदया धरत हृदये च परमात्मरूपम् । दुर्धार (धर)कर्मरिपुसङ्गरे विदी (दि)तजितमेदिनं मोहभूपम् ।।२७ धीधना०।। जयसदोंकारहींकारनामाङ्कितं तिग्मसंसारवररायभारम् (?) बोधितानेकनररामहरिभूधरा देवराजादिचेतावतारम् ।। २८ ।। कम्बुवरकन्धरं नरगन्धसिन्धुरं वदनवासन्तिकागन्धधारम् । हीरविजयादरं सकलसीमन्धरं विहरमानादिमानन्द कारम् ।। २९ ।। ॥ इति श्रीसीमन्धरजिनस्तवनं समाप्तम् ॥ श्रीयशोविजयवाचकविरचित नाभेयजिनस्तवन श्रीनाभेय(याय) नमः ॥ श्रीविमलाचलमंडण गतदूषण ए त्रिभुवनपावन देव जय जय विश्वपते ! ।। नाभितनय नयसुन्दरू(र) गुणमन्दिर ए सुरनरनिर्मितसेव जय० ।। १ ।। [12] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520503
Book TitleAnusandhan 1994 00 SrNo 03
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1994
Total Pages54
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy