SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ २ वाचक श्रीसकलचन्द्रगणिरचित श्री सीमन्धरजिनस्तवन ब्रह्माण्डमण्डलविबोधविरोचनाय राजीवलोचनजगत्त्रयलोचनाय । सीमन्धरस्तुतिकृते मलमोचनाय वीरार्हते मम नमो गतशोचनाय ।।१।। काव्यम् ।। पुरिसुत्तम जह सयले उत्तममंगंमि उत्तमंगं च । तह तुह नमणं धम्मे उत्तममिह उत्तमंगेणं ।।२।। जह लोअणमुक्किटं उद्दिष्टुं नाह इंदियग्गामे । तह तुह मुद्दालोयण-मुक्किट्ठ दंसणे सव्वे ।।३।। ॥ राग (श्रीराग) गउडी ॥ जय रे भगवति सुधानुकारि सीमन्धरजिनवदनहिमाचलजाते प्रवचनसुरगङ्गे सकलचतुर्दिशिपूर्वप्रसङ्गे वह वह मुनिहृदि कृतिरङ्गे । नेदाम्बुधिकृतबहुभङ्गे ।। ४ जय रे. ।। धारामा भुवि अतिफलिता त्वमेह करुणाभरसारे सीमन्धरजिनगगनप्रसूता शुभधाराधरवरधारे ।। ५ जय रे ।। पञ्चाचारलता अतिपुष्पिता उपशमगजगजरिचता रे (रचिता रे ?) जिनवचनातिथितृषितनराणां श्रुतिशदमृतानुकृतपारे ।। ६ ।। मदगदकामकईमाधौता मिथ्यावागसिशितधारे मथितापापदावानलतापा कृतसुसी (शि) क्षजनानिरि ।। ७ ।। ॥राग हुसेनी वइराडी ॥ सुधि ओ रे सुधीरीयमहोच्च (?) जय जिनगुणकीर्तनकरणं तदिदं बहुभवपातकहरणं उत भवजलनिधितरणम् ।। ८ ।। शै (सै)व वरा सुधियां धीरमला भुविसुनाणगेहं (?) ध्यायति या सीमन्धरदेहं सुरनरहतसंदेहम् ।। ९ ।। गुणरत्नाङ्कितमनोहरदेहं बहुसु(शु)भलक्षणभूषितदेहं भु(भ)विजनमङ्गलरोहं सयोगिमुनिवरधे(ध्ये)यं विधेयं(?) सुरपतिरमणीगेयम् ।। १० ॥ [10] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520503
Book TitleAnusandhan 1994 00 SrNo 03
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1994
Total Pages54
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy