________________
શ્રી જન સત્ય પ્રકાશ
[१५ ४
का पति को पर किया जा असावन का पो मोना
को वक्ति शब्दो पद निश्चयं भो! ? अवाप्यते कुत्र यशो भटेन ? । क इष्यते सर्वजनैनिकामं ? चकार कः स्वां जननी सवित्रीम् ? ॥ ३ ॥
(२ वैजयेय:) धातुः सुधीभिः पचतेर्मतः कः ? सर्वेऽङ्गिनः किं स्पृहयन्ति नित्यम् । श्रीनन्दनं कः कुरुते स्म भस्म ? को धान्यवृद्धिं विदधेऽवतीर्णः ? ॥ ४ ॥
(३ श्रीशम्भवः) करोति भूषां गृहधर्मिणां का? के वैष्णवाः स्वे हृदये दधन्ते ।। को लीलया विश्वजनस्य जेता? सुपर्वभिः को महितश्च नेता? ॥ ५ ॥
(४ सांवरिः) कां केशवस्तोषयति प्रकामं ? मुक्ताकलापं क दधाति कान्ता । किं धातुषु स्वीकुरुते गुरुत्वं ध्यानाजिनः कः शिवकृद् बुधानाम् ? ॥ ६ ॥
(५ माङ्गलेयः) किं नाम पूजार्थमिहाभिधानं ? नोल्लङ्घते कां क्षुभितोऽपि वाद्धिः ?। को राज्यलक्ष्मी समलङ्करोति ? कः स्याजिनः संमृतिसिन्धुसेतुः ? ।। ७ ॥
(६ सुसीमाङ्गजः) बदन्ति दानापसरे द्विजाः किं ? सम्बोध्यते देव ! कथं वचस्ते ? । सन्तोष्यते प्रावृषि काम्बुदेन ? त्वं कीदृशो राजसि हे सुपार्श्व ? ॥ ८ ॥
(७ स्वस्तिकलक्ष्मा) किं वेगवस् कस्य वधश्च धातो? देशो न कीदृग द्विषतां विजेयः। केनान्धकारं हरति क्षितौ कः ? पूज्यस्त्वया कोऽभवदष्टमोऽर्हन् ॥ ९ ॥
(८ महसेनः) का कामाशस्ने गृहिणः क्व लुब्धाः कस्मिन् सति स्यात् कुलवृद्धिरुचैः ? रूपं तदः किं वद हा विभक्तौ ? चक्रे जगद्धर्षमयं च केन ? ॥ १० ॥
(९ रामासुतेन) धर्मो बुधः किंचिदुपार्जनीयः ? किं रूपमाबन्त तदश्चसौ स्यात् ।। बिन्दुव्रज कः कुरुते गणेयं ? कः कर्मतापं हरति श्रितानाम् ॥ ११ ॥
(१० श्रीवत्साङ्कः)
२. वै-निश्चये। जये। अयः-भाग्यम् । ३. श्रींगश् पाके । शम्-सुखम् । भवः-ईश्वरः। ४. सा-लक्ष्मीः । अम्-विष्णुम् । उः-ईश्वरस्तस्य अरिः वरिः-कामः । ५. मां-लक्ष्मोम् । गले। अयः-लोहम् । ६. सु-पूजायाम् । अव्ययम्। सीमां-मर्यादाम् । गजः-हस्ती। ७. स्वति । हे कल! कलं-मधुरम् । क्ष्मा-पृथ्वी। ८. मनः । हन् धातोः सह इना-स्वामिना वर्तते सेनः । महसातेजसा । इनः-सूर्य। ९. रामा-स्त्री। मासु-लक्ष्मीषु । सुते-पुत्रे । तेन । १०. श्रीवत्-लक्ष्मोषत् । सा । अङ्कः ।
ain Education International
For Private & Personal Use Only
www.jainelibrary.org