SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ શ્રી જૈન સત્ય પ્રકાશ [ शादूलविक्रीडितवृत्तम् ] साहिश्रीमदasaरस्य हृदयो व्यंयिः पुरोरापितः fest विचयैर्वचोमृतरसैः कारुण्यकल्पद्रुमः ॥ दत्तेsurfi कलान्यमारिपट हो घोषादिकानि स्फुटं श्री शत्रुंजयतीर्थमुक्त करतासन्मान मुख्यानि च ॥ १० ॥ [ आर्यावृत्तम् ] [ ४४८ ] तेषां पट्टप्रकटनहंसाः श्रीविजयसेनसूरिवराः ॥ संप्रति जयंति वाचक बुधमुनिगणसंघपरिकरिताः ॥ ११ ॥ [ शार्दूलविक्रीडितवृत्तम् ] तर्कव्याकरणादिशास्त्रनिबिडाभ्यासेन गर्षांडुराः [ ४ ये कूर्चा सरस्वतीति बिरुदं स्वस्मिन् वहंतेऽनिशम् ॥ वाचोयुक्तिभिरेव यैः स्फुटतरं सब्वैपि ते वादिनः साहिश्रीमदकवरस्य पुरतो वादे जिताः स्वौजसा ॥ १२ ॥ [ आर्यावृत्तम् ] तेषां चरणसरोरुहां मकरंदास्वादलालसः सततम् ॥ संघो जयतु चतुर्धा भूयांसि महांसि कुर्वाणः ॥ १३ ॥ इतश्च गूर्जरमंडलमंडनमभयं वडनगरमस्ति तत्रासोत् ॥ नागरलघुशाखायां भवसिआणाभिधे गोत्रे ॥ १४ ॥ गांधिकदेपाल इति प्रसिद्धनामा सुधर्मकर्म्मरतः ॥ तत्सुतअलुआ हवानस्तस्य सुतो लाडिकाभिधया ॥ १५ ॥ पत्तीति धर्मपत्नी शीलालंकारधारिणी तस्य ॥ तत्कुक्षिभुवौ बाडुक गंगाधरनामकौ तनयौ ॥ १६ ॥ तत्रापि बाहुआख्यः सुभाग्य सौभाग्यदानधर्मयुतः ॥ धैर्यौदार्यसमेतो जातो व्यवहारिगणमुख्यः ॥ १७ ॥ आद्यास्य पोपटीति च हीरादेवी द्वितीयका भार्या ॥ ताभ्यां वराननाभ्यां सुतास्त्रयः सुषुषिरे सुगुणाः ॥ १८ ॥ [ इन्द्रवज्रावृत्तम् ] Jain Education International आपसुतः कुंवरजोति नामा, सुपात्रदानेषु रतो विशेषात् ॥ मार्गप्रवृत्ते गुणसंग्रहाथ पितुर्यशो वर्धयति प्रकामम् ॥ १९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy