________________
શ્રી જૈન સત્ય પ્રકાશ
[ शादूलविक्रीडितवृत्तम् ]
साहिश्रीमदasaरस्य हृदयो व्यंयिः पुरोरापितः fest विचयैर्वचोमृतरसैः कारुण्यकल्पद्रुमः ॥ दत्तेsurfi कलान्यमारिपट हो घोषादिकानि स्फुटं श्री शत्रुंजयतीर्थमुक्त करतासन्मान मुख्यानि च ॥ १० ॥ [ आर्यावृत्तम् ]
[ ४४८ ]
तेषां पट्टप्रकटनहंसाः श्रीविजयसेनसूरिवराः ॥ संप्रति जयंति वाचक बुधमुनिगणसंघपरिकरिताः ॥ ११ ॥ [ शार्दूलविक्रीडितवृत्तम् ] तर्कव्याकरणादिशास्त्रनिबिडाभ्यासेन गर्षांडुराः
[ ४
ये कूर्चा सरस्वतीति बिरुदं स्वस्मिन् वहंतेऽनिशम् ॥ वाचोयुक्तिभिरेव यैः स्फुटतरं सब्वैपि ते वादिनः साहिश्रीमदकवरस्य पुरतो वादे जिताः स्वौजसा ॥ १२ ॥
[ आर्यावृत्तम् ]
तेषां चरणसरोरुहां मकरंदास्वादलालसः सततम् ॥ संघो जयतु चतुर्धा भूयांसि महांसि कुर्वाणः ॥ १३ ॥
इतश्च
गूर्जरमंडलमंडनमभयं वडनगरमस्ति तत्रासोत् ॥ नागरलघुशाखायां भवसिआणाभिधे गोत्रे ॥ १४ ॥ गांधिकदेपाल इति प्रसिद्धनामा सुधर्मकर्म्मरतः ॥ तत्सुतअलुआ हवानस्तस्य सुतो लाडिकाभिधया ॥ १५ ॥ पत्तीति धर्मपत्नी शीलालंकारधारिणी तस्य ॥ तत्कुक्षिभुवौ बाडुक गंगाधरनामकौ तनयौ ॥ १६ ॥ तत्रापि बाहुआख्यः सुभाग्य सौभाग्यदानधर्मयुतः ॥ धैर्यौदार्यसमेतो जातो व्यवहारिगणमुख्यः ॥ १७ ॥ आद्यास्य पोपटीति च हीरादेवी द्वितीयका भार्या ॥ ताभ्यां वराननाभ्यां सुतास्त्रयः सुषुषिरे सुगुणाः ॥ १८ ॥ [ इन्द्रवज्रावृत्तम् ]
Jain Education International
आपसुतः कुंवरजोति नामा, सुपात्रदानेषु रतो विशेषात् ॥ मार्गप्रवृत्ते गुणसंग्रहाथ पितुर्यशो वर्धयति प्रकामम् ॥ १९ ॥
For Private & Personal Use Only
www.jainelibrary.org